SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क सततमनुपरक्तचेतसः, फणिपतेरिवाऽहीनामाधिपत्यलक्ष्मीं बिभ्रतो, गारुत्मती तनुरिव सुपर्णश्रीविस्मापितविष्टपत्रयोदरवर्तिष्णुसकललोकमानसा, सौवर्गप्रदेश इव सुरसार्थविविलासास्पदं, शरदिव घननीरसत्त्वमुत्सारयन्ती, जलदवृष्टिरिव बहुधान्यवृद्धिसम्पादिका, अमृतवल्लिरिव सकलसांसारिकविकारविषनिषेधविविक्ता, विविधदुःखवारिपरिपूर्णदुर्गतिकूपक्रोडब्रुडज्जनोद्धाराय प्रकटिता दृढतरभूयोगुणावगुण्ठिता रज्जुरिव, भक्तिप्रह्नानां सुखेन शिवपथारोहणाय सोपानपङ्क्तिरिव, गुरुणा रसनामृतनिइरिणै(णे)व सहनिवासेनाऽनन्यगम्यां साधुमाधुरीमध्यापिता, सुभट श्रेणीव सङ्गरसङ्गता सती श्रोतृश्रवणान् प्रतिभटानिव मुहुः कम्पयन्ती, सरसेषु श्रोत्रन्तःकरणक्षेत्रेषु प्रीतिप्रोक्षितपारिजाताङ्करविवव (विवर्धनाय श्रवणाध्वनाऽऽगच्छन् पथिपातितविचित्ररेखः सुधाप्रवाह इव श्रोत्रन्तःकरणमुद्रकेषु मूर्धधूननेन भृशं भृ ( थ्रि ) यमाण: कर्पूरपूर इव, एकरूपाऽपि सुरनरतिरश्चां स्वस्वभाषया परिणमन्ती अद्भ्य इव तत्तद्देशसंयोगवशात् त [त्त ]द्गुणं भजमानाभ्यः शिक्षितकला, कस्य न मनोधिनोतु सरस्वती ॥२॥ १३० - यस्य चाऽतीतेरपि न्यायचतुरस्य, वीतरागस्याऽपि भविकमनोऽनुरञ्जकस्य, मुखमप्रतिसुषमं चलदरविन्दविभ्रमं बिभ्रदपि प्रस्खलितोष्टपुटतटनटदनवद्यविद्यानटीकं, लावण्यरसधारणार्थं वेधसा विशालस्थालमिव विनिर्मितं, कुमुदोदरसोदरद्युतिना स्वयशसा जगति शुक्लिते चन्द्रभ्रमादागताभिः कोपातिरेकेणाऽन्तराधाय पटीयसीभ्यामोष्टपुटरक्तोत्पलशिलाभ्यां शकलिताभि: षोडशकलाभिरिव रसनासुधावल्लरीपुष्पैरिव 'इतः प्रभृति मत्सुतः कलङ्की न तव स्पद्ध करिष्यती 'ति सान्त्वनायोद्यतेन रत्नाकरेण प्राभृतीकृतैर्मुक्ताफलैरिव जिह्वादोलाञ्चलप्रेङ्खोलत्सरस्वतीवसनदशाभिरिव दन्तैरुपशोभितं, भालपट्टकनटल्लावण्यलक्ष्मीनटीवंशेनेव विश्वोपमानविजयसूचकेनाऽधोमुखतूणीरेणैव ओष्टपुटमुद्दिश्य बिम्बीफलबुद्ध्या धावन्त्या शुकचञ्चवेव नासया विलसद्भासालोचनाभ्यां च स्वलक्ष्म्याश्चन्द्रद्वैगुण्यसूचनाभ्यां हरिणाभ्यामिवोपसेवितं जगल्लोचनचकोरपारणप्रवणज्योतिष्मद्द्भालार्धचन्द्रधारित्वान्मदनस्य हरबिभीषिकां जनयदिव जयति भाविदलितमदकलमदनकुम्भिस्थूलकुम्भस्थलनि:सृतविमलमुक्ताफलकारणगुणादिव विशदीभूतयशसः || ३॥ Jain Education International खण्ड १ यस्य च भगवतो नाभिजातस्याऽप्यभिजातस्य, भूयस्तरभास्वद्वसुशालिनोऽप्यकिञ्चनानामधीश्वरस्य, अजडस्याऽपि पङ्कसङ्करोत्सारणप्रवणस्य, सरस इव For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy