________________
जान्युआरी - २०१३
१२९
(११) देवकपत्तनस्थ-श्रीविजयप्रभसूरि प्रति जावालत: विबुधनयविजयस्य लेख: (सं. १७१६)
- मुनि त्रैलोक्यमण्डनविजय
स्वस्तिश्रीव्रततीव पादपवरं गौरीव भूतेश्वरं, माष्टुं [स्वं] चपलाकलङ्कमिव यत्पादद्वयं शिश्रिये । कृत्वा तं वरभक्तिनिर्जरनदीकल्लोलपूरं मनः, सिद्धेश्चेदभिलाषिणो भजत तद् यूयं युगादीश्वरम् ॥१॥ [शार्दूल०] स्वस्तिश्रीरमणः स केवलरमासंश्लेषदक्षं सृजन्, स्वीयांहिद्वितयीनतं गतभयः श्रीमारुदेवः श्रिये । मूर्ध्नः पार्श्वयुगे स्म राजतितरां यस्योल्लुठन्ती जटा, रागद्वेषमहाद्विषद्वधकृते खड्गद्वयी किं श्रिता ॥२॥ स्वस्तिश्रीश्रितमुन्मदो मुनिजनध्यानाध्वपाथं स्तुमस्तं श्रीनाभिभवं जिनं भवभवभ्रान्तिद्रुमेभप्रभम् । पृष्ठं यस्य जटाच्छलेन मनसो निष्कासितः शिश्रिये, शृङ्गारो न हि चेद् रसाधिपतितां लेभे तदाऽसौ कथम् ॥३॥
स्वस्तिश्रीरनुपमप्रशमरसोदन्वतोऽपि महोज्ज्वलस्य अवाप्तसर्वबहुमानस्याऽपि मदकणिकयाऽप्यनाश्लिष्टमनसः जगच्चक्षुषोऽपि कुमुदं विकासयतः शिवाश्रितस्याऽप्यभयस्य यस्य विनतसुरासुरनरशिरःकिरीटकोटिविटङ्कावलीढनीलमणिप्रसृमररश्मिनिकुरम्बकरम्बितै—मलहरीदन्तूलैर्दशकाष्ठागतलोककष्टकाष्टभस्मीकरणदक्षैर्वह्निकुण्डैरिव दशदिग्वदनविलोकनार्थं विश्वरेतसा प्रगुणीकृतैर्भूरिदानेन स्वच्छीकृतैर्मुकुरैरिव नखैरुपशोभिते उन्निद्रदशनखचन्द्रज्योत्स्नाभिरिव पुञ्जीभूताभिर्दशदिगाधिपत्यलक्ष्मीविलासदोलाभिरिव सरलाभिरङ्गुलीभिर्विहसितमृणालदण्डे सरजस्कपङ्कजसंसर्गजपातकमपनिनीषुरिव सकलमुनिजनोपसेविते ऐकान्तिकात्यन्तिकशर्मकरणप्रवणे चरणयुगले भगवतश्चिरमुवास ॥१॥
यस्य भगवतः सहस्रकिरणस्येव निरस्तदोषस्य, त्रिनेत्रस्येव वृषभासने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org