________________
जान्युआरी - २०१३
१२५
गगने च पुरे चाऽपि, तारकैर्मणिभिर्भूते । सौम्यो नीत्या च कौमुद्या, राजा चित्तदृशोः प्रियः ॥१२।। यत्र कर्पूरकस्तूर्य-श्चूर्णिता अपि भोगिभिः । कुर्वते भृशमामोदं, महतां रीतिरीदृशी ॥१३॥ टङ्कच्छिन्नं कषारूढं, तापितं च पुनः पुनः । यत्र स्वर्ण महामूल्यं, सेयं सुजातरूपता ॥१४॥ निशायामपि रत्नानि, सुप्रकाशानि यद् गृहे । व्यालुप्यन्ते न तमसा, नूनं सेयममूल्यता ॥१५॥ श्रावकश्राविका यत्र, धर्मकर्मणि कर्मठाः । चकोरा वा चकोर्यो वा, श्रीपूज्यशशिदर्शने ॥१६।। भरतैरवतप्राया-ण्यन्यक्षेत्राणि मन्महे । श्रीपूज्यपावितं क्षेत्रं, महाविदेहभूरिव ।।१७।। नित्यं धर्मार्थकामाढ्ये, श्रीपूज्यपदपाविते । तस्मिन् श्रीजीर्णदुर्गाख्ये, व्यावर्णिते पण्डितैरिति ॥१८॥ अथ श्रीसिद्धपुरतः, पुरतः सुखपूरकात् । अपूर्वचातुरीयुक्त-श्राद्धलोकसमन्वितात् ।।१९।। अप्रमेयगुणापूर्णा-दसङ्ख्येयविधिश्रितात् । बृहच्छीपूज्ययुगली-पवित्रीकृतभूतलात् ॥२०॥ श्रीपूज्यानामिदानीं च, दर्शनोत्सुकमानवात् । श्रावकश्राविकादत्त-यथासमयसौख्यतः ॥२१॥ प्रीतचेता विनीतात्मा, श्रीपूज्यगुणरागवान् । प्रेमपाथोधिरुद्वेल-औत्सुक्यतरुवारिदः ॥२२॥ द्वादशावर्तविधिना-ऽभिवन्द्य प्रणयाञ्चितः । प्रीत्या उदयविजयो, विनीतात्मा तनोत्यमूम् ॥२३॥ विज्ञप्तिं ज्ञप्तिधर्तव्यां, सुदक्षजनकामिताम् । विनयादिगुणश्रेणी-मणीमञ्जूषिकामिव ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org