SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२४ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ (१०) जीर्णदुर्गस्थ-श्रीविजयप्रभसूरि प्रति सिद्धपुरतः श्रीउदयविजयस्य लेख: __ - मुनि त्रैलोक्यमण्डनविजय स्वस्ति श्रीपार्श्वनाथस्य, पदपद्मनखांशवः । विस्तारयन्ति तरणेः, प्रकाशमिव भानवः ॥१॥ [अनुष्टुप्] त्रयी धर्मार्थकामानां, यदुपास्तिलतासुमम् । तत्फलं पुनराख्यातं, कैवल्याद्याः श्रियोऽखिलाः ॥२॥ श्रद्धामात्रमपि प्रोच्च-यंत्र सौख्यनिबन्धनम् । तद्युक्ताया उपास्तेस्तु, फलं केन प्रमीयते ॥३|| ज्ञानदर्शनचारित्र-त्रयी यस्मिन्ननावृता । इन्दौ द्योतित्व-सौम्यत्वा-ऽऽह्लादकत्वत्रयी यथा ॥४॥ यस्मादाविरभूत् पापो-पशामकगुणोऽद्भुतः । वार्दलानावृतस्यांऽशो-रिव पङ्कप्रशोषिता ॥५॥ अनावरणरूपाय, तस्मै भगवतेऽर्हते । श्रीमते पार्श्वनाथाय, नमः शाश्वतसम्पदे ॥६॥ एनमेनस्तमःस्तोम-निराकरणभास्करम् । सर्वातिशयसम्पन्न, प्रणम्य परमाशयम् ॥७॥ धनं धान्यं हिरण्यं च, मणिमाणिक्यजातयः । पयांसीव पयोराशौ, यत्राऽसङ्ख्याः पदे पदे ॥८॥ गृहे गृहे विराजन्ते, यत्र रामा रमा इव । ईहमाना यथाभीष्टं, पुरुषोत्तममुत्सुकाः ॥९॥ परिभूता अपि परै-रुच्चाः स्युरुपकारिणः । ध्वजाहतोऽपि यच्चैत्य-कुम्भाभापूरकोंऽशुमान् ॥१०॥ चन्द्रकान्तगणाश्चन्द्र-शालायां यत्र मण्डिताः । भृशं स्निग्धा इवाऽऽभान्ति, राज्ञा सिक्ताः किलाऽमृतैः ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy