SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११८ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ केवलमुपलशकलैरेव रत्नाकरत्वाभिमानितया लज्जितेन पूज्यत्वधिया प्रदक्षिणीक्रियमाणमिव तादृगभ्रंलिहगृहव्यूहतुङ्गशिरःशृङ्गशृङ्गारकेतुपताकाचञ्चलाञ्चलचालनात्तर्जितेन भीतेन चानुनीयमानमिवाऽनेकसारपदार्थाकरत्वाऽगाधत्वादिधर्मसधर्मस्वसुहृत्सङ्गमात् प्रीतेन परिरभ्यमाणमिव विष्णुवक्षोऽम्भोजादिनिवासस्थाने अनवस्थितचित्तायाः स्वतनयायाः स्तवैः स्तूयमानमिव भगवता रत्नाकरेण अगाधपातालकलशीकुक्षिनिक्षिप्तस्याऽम्भोधिगोरसस्याऽहर्निशं प्रसरत्समीरणोद्दण्डदण्डेन तथाविलोड्यमानस्य नवनीतपिण्डापितं सारपिण्डमिव पिण्डितं पण्डितेन विधिना प्रयत्नपरैरपि चतुरैरलब्धपारं हृदयमिवाऽम्भोधेः अत एवासौ महाशयो गम्भीराणामादिनिदर्शनतया दर्श्यत इव कविवृन्दवृन्दारकैः दयां(या)दानोदारस्वदारसन्तोषि साधुसाधर्मिकस्वजनपोषि सत्यशीलशौचाद्याचारविचारचातुर्यहारि प्रथमयुगा(ग)जनानुकारि व्यवहारिश्रेणिरमणीयम् । पुनरपि कृतयुगं सिसृक्षुणा परमेश्वरेण कलियुगभयाज्जलदुर्गगर्भे स्थापितं नानाजातीयतादृक्सद्वस्तुबीजभाजनमिव, भुवनमण्डले परितः परिभ्रमणशीलाया अनवस्थितमन्दिराया भगवत्या इन्दिरायाः पितुरुत्सङ्गन्यासीकृतं सर्वस्वनिधानमिव यद् विराजते नलिनमेव कमलाश्रितं, कमलामुखमिव पुरुषोत्तमनेत्रोत्सवदायि पुरुषोत्तमनेत्रमिवाऽनवरतं विततज्योतिर्वलयवयितं(?वलयितं?) सतीहृदयमिवाऽदत्तपरदर्शनं दर्शनमिव दूरोत्सारितमिथ्यावादं हारवलयमिव सगुणनायकं राजगृहमिव कृतसुकृतश्रेणिकामदजनाभयकुमारवैभवं दिव्यर्द्धिभोगिशालिभद्रशोभितं च, किं बहुना ? यत् केवलं सौन्दर्यमयमिव रत्नमयमिव सम्पन्मयमिव महोत्सवमिव चित्रमयमिव मित्रमयमिव पुरन्दरमयमिव रम्भामयमिव रत्नमयमिव सुखमयमिव सन्तोषमयमिव इत्येवमनेकरूपतया दिव्यानुभावादिवैकरूपमप्यालोककलोकानां विकल्पशतकल्पनाहेतुतामाकलयति, यच्च प्रतिदिनमनेकजनपदागतापूर्यमाणचित्रकृत्प्रशस्तवस्तुस्तोमविस्तारविलोकनविहस्तसारविहस्तविपर्यस्ततुरगरश्मिना रथेन शनैः शनैरतिक्रामन् मिहिरो दिनानि महयति, लघयति च कदाचिद् विलम्बभयात् प्रसह्य चेतोहरं यद् दूरत: परिहत्याऽतिक्रामन्निति तर्कयामि, येन च स्वसम्पन्महिमापमानिता नैकस(?)नगरी गलावलम्बितत्रिकूटाचला मुमूर्षुरिव पयोधौ पतितवती, अपि च नाकनायकनगरी गरीयस्तिरस्कारदुःखार्ता सत्यमेव दिवंगता जातवती, पन्नगपुरी च प्रत्यग्रभाग्यपरभागप्राप्तयत्प्राकारचरणशरणा सुखमास्ते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy