________________
जान्युआरी - २०१३
११७
यं प्रत्यग्रसहस्रदीधितिमिव प्राप्ताद्भुतप्रातिभा, योगीन्द्रा हृदये निधाय विधिवद् ध्यानावधानक्षणे । मूलादुद्दलयन्ति दुर्दिनदशोदग्रं प्रदोषोदयं, पश्यन्ति द्रुतमेव विस्तृतचिदालोकां त्रिलोकीमपि ॥२॥ येन स्वीयपदार्पणेन चलितो मेरुः सदानिश्चलः, तच्चाञ्चल्यचणं च चित्तमचलं चक्रे चिदुद्योतिना । तन्ना[श्चर्यमवार्यवर्यजगदैश्वर्यप्रथाशालिनां, चर्यैषैव यदृच्छया किल गुणैर्वस्तूनि यद् योजयेत् ॥३॥ यस्मै स्मेरपराक्रमाय विकृताकाराः क्रमैरक्रमैः, क्रामन्तोऽपि दिशादशप्रतिभटास्ते मोहमारादयः । द्रुह्यन्तोऽतिकृशा दशामपदशस्नेहप्रियाणामगुः, प्रत्यूषप्रसरन्महःसखमदो राशिप्रलुप्तत्विषाम् ॥४॥ यस्मादुद्गत एष सङ्गतवचोनिःस्पन्दबिन्दूदितासारस्फारपयोधरादिव जगत् सत्पुष्करावर्तकात् । तापव्यापमपास्य जस्यति रयादन्तर्गतां रूक्षतां, संप्राप्यापि च बोधिबीजमनघांस्तानुद्गिरन्त्यङ्करान् ।।५।। यस्याऽद्यापि यशांसि दुग्धजलधिस्पर्द्धानि वर्द्धिष्णुभिस्त्रैलोक्यं सुखयन्ति पर्वतशिरस्तुङ्गैस्तरङ्गोत्करैः । अन्तर्निर्मलयन्ति कर्मरजसां निर्मूल्य मर्माण्यहो !, धर्मं संघटयन्ति भव्यविदुषां शर्मोम्मिकिर्मीरितम् ॥६॥ यस्मिन् विस्मितविश्वमीश्वरशतस्तुत्यक्रमाम्भोरुहे, पूर्ण ज्ञानमनाविलं लसदुरुज्योतिस्तदुज्जृम्भते । यस्यैकांशलवं स एव निखिलो लोकः क्रियान् किन्त्वसौ, नालोकोऽपि रुणद्वितुच्छकणिकारो[धो?] निमज्जद्वपुः ॥७॥
तं श्रीमन्तं श्रीमन्तमनन्तातिशयनिधानं स्वचरणशरणागतानेकविवेकिलोकविपन्निराकरणसावधानं सकलपुरुषप्रधानं श्रीवर्द्धमाननामानमसमानमहिमानमर्हन्तमुदग्रधामानमानम्य । यत्सकलभुवनमण्डलसारनिचयैरिव विरचितं विचारचतुरेण विरञ्चिना नानाकलाकलापकुशलावतंस-चातुर्यनिर्जितराजहंससकलकौविदकुलप्राप्तप्रशंसस्त्रीपुंसाद्यमितसंचरत्सचेतनरत्नलक्षलक्ष्मीलभि(लि)तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org