________________
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
येन च शुक्लध्यानजयकुञ्जराधिरूढेण शमदमार्जवमार्दवाद्यनेकच्छेकविक्रान्त
११६
कोटीरकोटिसण्टङ्कसंघटितपराक्रमोद्भूतनूतनप्रतापतपनोद्योतितत्रिभुवनेनाऽनल्पसंकल्पातितरलतरतुरङ्गमलक्षखरखुरक्षुण्णक्षमातटोच्छलद्बहलोधं (लोऽन्धं?) करणरजोराजीव्यामोहघोरविकारामन्दमाद्यन्मदनदन्ताबलबलव्यालुप्यमानासमानसंवरप्रकाराः प्रोन्मत्तनितम्बिनीकिरातचक्रवालकरालशरपरम्परासारजर्जरितनिर्जराप्रकारा भयङ्कराकारा मोहचमूः स्याद्वादेनेव दुर्वादिवृन्दवरूथिनी चूर्णयांचक्रे, बभ्रे च कैवल्यलक्ष्मीरक्षीणवैभवेन भवेनेव भवानी नवानीतसौहार्दा हार्दात् प्रणयतः पेशलाशया । यस्मै च विस्मेरपराक्रमाक्रान्तत्रैलोक्यसंक्रामोऽप्यनादिकालोपक्रान्ताकाण्ड
प्रकाण्डताण्डवाऽम्बरविडम्बिताखण्डपाषण्डमण्डलोऽपि हेलावहेलितहेलिहरिहरादिसुरासुरनरोरगेश्वरोऽप्यन्तरङ्गारिप्रकरो जयपताकां दत्त्वा काकनाशं नश्यन् परमैश्वर्यं ददौ ।
खण्ड १
चित्रं च पर्वतादिव सरित्प्रवाहा नन्दनादिव सुरतरुप्ररोहा रोहणादिव नूलरत्नाङ्कुरनिकरा उदयगिरेरिव रविप्रभाप्रासाराः सहकारादिव सदाकारा: फलविकारा जलधरादिव मधुरोदकधारासाराः काननादिव चित्रप्रसूनप्रकाराः प्रगुणगुणगणादिव गुणज्ञलोकास्तोकसत्काराः प्राक्कृतसुकृतशतसम्पर्कादिव शुभोदर्काः सम्पद्विस्ताराः यस्मादुद्गताः क्रमनन्दिनोऽद्याप्यनवद्यविद्याविनोदा: प्रमोदयन्ति विदुरचेतांसीति ।
यस्य च कनकनलिनगर्भगौरस्य करणकिरणनिकरो नाकिनायकप्रकरकरकमलकल्पितानल्पकश्मीरजद्रवाङ्गरागसुभगो दीप्रप्रभाप्राग्भारभासुरे भामण्डलेऽवतीर्णः सुवर्णस्य प्रज्वलज्ज्वलनोज्ज्वलज्वालाकलापकवलनक्षीयमाणमलकलङ्कस्य स्पर्द्धामिव सन्दधाति ।
यस्मिंश्चानुत्तरब्रह्मचर्यचर्यार्जितार्जुनयश:सम्भारसारघनसारसुरभीकृतजगति हृदि कैवल्यश्रिया मुखे सोमश्रिया वपुषि सौन्दर्यश्रिया सर्वतस्तीर्थकरश्रियेत्येवमनेकाभिः पुरन्ध्रीभिरसापत्न्यं वसन्तीभिरचित्रीयन्त जनाः । श्लोकाश्चात्र
संसारोदरकन्दरादर भरक्रूराद्विनिर्गच्छतां
सन्मार्गस्थितिदर्शनाय वचसां वृन्दानि योऽरीरचत् । दिव्यर्द्धिर्विजयार्द्धपर्वतगुहाभूच्छायखिन्नात्मना
मालोकाय सुमण्डलावलिमिव क्ष्मामण्डलाखण्डलः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org