SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ एवं हि सोत्साहधिया विधेय-धाराशुभाराधनतत्परासीत् । यज्जायते धार्मिककर्म तत्र, निर्विघ्नता श्रीगणभृत्प्रभावात् ॥७९॥ इति समाचाराः । अथ श्रीपरमगुरुपरमेश्वरवर्णनम् । यथाश्रीमानयं विजयतां विजयप्रभाह्नः, सूरीशिता विनयसृष्टिपितामहश्रीः । यस्तात्त्विकः सकलसात्त्विकमौलिरत्नं, निर्वाहसाहसमतिः प्रतिपन्नकार्यम् ॥१॥ जानीमहे न खलु सूरिवरः पुराऽभू-न्नाग्रे भविष्यति विशिष्यगुणैर्गरीयान् । नैवाऽस्ति कश्चन जनस्पृहणीयकीर्ति-र्यस्तुल्यतां भगवतः कलयापि धत्ते ॥२।। नैके गुणा भगवति प्रकृतिस्थिरत्वं, शौर्यादयो दधति लक्षश एव साक्षात् । येषां स्तुतौ सुकवयः सततोद्यमेन, पाठेऽब्दकोटिविगमेऽपि न यान्ति पारम् ॥३॥ संवीक्षणाद् भगवतः कृपया क्षणेन, मूल् विचक्षणजयी शुचिलक्षणेन । भूपायतेऽद्भुतरसात्तरसा वराक-स्तल्लक्षणेन कलितोऽपि विलक्षणेन ॥४॥ तद्वर्णनासु गुरुरप्यगुरुत्वमेति, स्वर्वासिनामतिपरिश्रमगर्वहान्या । किं तत्र पाटवघटा बत मादृशानां, संजाघटीति रसहेतुरनीदृशानाम् ॥५॥ न्यस्तोऽपि यः शिरसि सर्वसुखोपनेता, नृणां भवेदनुभवेन समं जयानाम् । हस्तः प्रशस्तिपदमस्तु सवस्तुगत्या, शस्तः समस्तविधयाऽपि विभोर्जगत्या ॥६॥ स्पर्शाश्मनः सपदि मर्शनतो यथा स्यात्, कालायसं सकलया कलयाऽपि हेम । नूनं तथा भगवतः करसन्निधानात्, मादृग्जनः सकलपाठकचक्रवर्ती ॥७॥ यान्त्यापदः प्रतिपदं भुवि सम्पदोऽपि, प्रादुर्भवन्ति महसा सहसानुषङ्गः(?) । निस्संशयं किल शयं शिरसा निधत्ते, यः स्वामिनः प्रशमिनः प्रथितस्य तस्य ॥८॥ पड़े निमग्नवपुषः पुरुषस्य यस्य, मुद्धा हितः प्रभुकरः प्रकरः प्रभायाः । नायासतः स्वत इवोद्धरणं तदीयं, संजायते लघुतयैव रजो विधूय ॥९॥ संतारणाय भगवन्! भववारिराशे-रासेवितः शिरसि येन करस्त्वदीयः । स स्याज्जनः परमपारगतस्त्रिलोक्यां, यो यादृशोऽस्य किल सङ्गतिरेव तादृक् ॥१०॥ यस्योच्चकैः प्रभुकरः शिरसोऽग्रदेशे, मौलिप्रभां कलयति प्रसरन्नखाचिः । पाणिग्रहं स भुवनप्रभुतारमायाः, कर्तुं प्रवृत्त इव गीयत एष लोकैः ॥११॥ राज्याभिषिञ्चनविधाविह हस्तिहस्तः, सर्वस्य वश्यकरणं धरणीमृगाक्ष्याः । तत् सूरिहस्तिवरहस्तकृताभिषेक-श्छेकः परं वरयिता भवति त्रिलोक्याः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy