________________
११२
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
रवेः स्वभर्तुविरहेण वक्षः, साक्षाच्छतच्छिद्रमिवाऽभ्रलक्ष्म्या । तारास्वरूपात् पुनरागमेऽस्य, रागेण जज्ञे किल तत् पिधानम् ॥६५॥ ताराः स्वभर्तुविरहानलस्य, स्फुलिङ्गमाला इव पद्मिनीनाम् । प्रातः प्रशान्ताः पतिसङ्गरङ्ग-ज्जलाभिषेकादिव ताः क्रमेण ॥६६।। द्विजाधिराजा निशि यद् विहायो-लक्ष्मीः(क्ष्मी)करैः स्पृष्टवपुर्बलेन । रुरोद तारोदपृषद्भिरद्भि-स्तेषामवश्यायसमुद्गमोऽभूत् ॥६७।। समागते स्वामिनि चक्रपाणी, पतिव्रताऽसौ मुदमाप सद्यः । ताराऽश्रुबिन्दुप्रशमस्ततोऽयं, रीतिस्तदेषा महतीसतीनाम् ॥६८।। ताराभरूप्यप्रकरार्पणेऽपि, न राज्ञि रक्ताऽभवदम्बरश्रीः । रागात्तया न्युञ्छनकर्म चक्रे, पत्युस्ततो नेशुरुडून्यमूनि ॥६९।। दग्धोऽपि कामः शशिना सुधाया-स्तारापृषद्भिः सहसोदजीवि । शम्भोस्तृतीयाक्षिनिभेन पूष्णा, विधोश्चरित्रं सकलं व्यशोषि ॥७०॥ यथा यथाऽस्मिन् समये न्यमीलि, स्त्रिया समं द्वन्द्वचरेण हर्षात् । तथा तथा स्वीयकरैर्ननर्त्त, तद्बन्धुरप्येष सहस्रभानुः ॥७१॥ तदा सदस्याः स्वगुरोर्नमस्या-कृते समायान्ति भृशं यशस्याः । तेषां पुरोऽङ्गं प्रथमं च सूत्रा-दाकृष्य तेऽङ्गक्रमतोऽत्र मुख्यम् ॥७२।। व्याख्यायते तत्परतो द्वितीय-मङ्गं समाङ्गल्यविधानयोगात् । ततोऽपि शिष्याध्ययनादिशास्त्र-संशोधनादि क्रियते स्वशक्त्या ॥७३।। श्राद्धैर्जिनस्नात्रविधिर्महीयान्, विधीयते प्रौढतयोत्सवानाम् । पूगीफलैः श्रीफलकैर्यथार्ह, प्रभावनाऽप्यात्मनि भावनायै ॥७४।। अथ क्रमाभ्यागतमब्दपर्वा-ऽप्याविर्भवद् भावनया नयाढ्यम् । सर्वाङ्गभाजां वधसन्निषेधा-ज्जीवानुकल्पं भुवि संचचार ।।७५।। नवक्षणैः कल्पितवस्तुदान-कल्पद्रुकल्पस्य च निर्विकल्पम् । श्रीकल्पसूत्रस्य विबोधनेन, चेतोजनानामतिमेध्यमासीत् ॥७६।। भवाब्धिसन्तारणपारणाभि-स्तथा मिथः क्षामणकारणाभिः । चतुर्विधैः पौषधधर्मकृत्यै-र्गान्धर्वलोकस्य सदाननृत्यैः ॥७७॥ सप्तोत्तरैस्तैर्दशभिः प्रभेदैः, सर्वत्रतीर्थेश्वरपूजनाभिः । षष्ठाष्टमद्वादशपाक्षिकाद्यै-स्तपोभिरक्षोभितया ह्यशोभि ॥७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org