SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १११ उपाश्रयोऽप्यत्र शिरोऽतिभाराद्, गोवर्द्धनोद्धारकविष्णुरूपः । तृण्या यदूर्वं हरिता मयूर-पिच्छानि नित्यैव तदत्र लक्ष्मीः ॥५१॥ वारत्रयेण प्रकटां त्रिनेत्रीं, चन्द्रोदयं मूर्द्धनि वा दधानः । उत्तम्भितः स्तम्भभुजैर्मुनीनां, स्थानं सदैश्वर्यविभां व्यनक्ति ॥५२॥ गुणानुरागी विनयी नयी च, सङ्घोऽस्त्यमुष्यां विजयी विशेषात् । विवेकवान् सर्वविचारचारु-रौचित्यसत्कृत्यरुचिः सचेताः ॥५३॥ दानेन कर्णोऽर्जुन एव कीर्त्या, निस्सीमशौर्येण च भीमरूपः । जिनार्चनोद्भावनयैव धर्म-सुनन्दनः सत्यवचाः सुशीलः ॥५४॥ सीतासमाश्लेषधियैष रामः, शुभाशयो लक्ष्मणभावशाली । श्रीराजको व्यवहारिमुख्यः, सङ्घाग्रणीः शीर्षमणी बुधानाम् ।।५५।। सत्वाधिकाः सद्गुणसाधिकाश्च, हिंसानृतादेः प्रतिबन्धकास्ताः । आराधिकाः श्रीजिनसन्मुनीनां, श्राद्ध्योऽसुभाजां सुसमाधिकामाः ॥५६।। श्रीमद्गणाधीश्वरभक्तिकर्म-ण्यालीनसुश्राद्धजनाधिवासात् । प्रसिद्धिभाजः सकलेऽपि देशे, पुर्या नभःपूर्वतटाकिकायाः ॥५७॥ विशिष्य शिष्य: करयोजनेन, पञ्चाङ्गरङ्गत्प्रणिपातदक्षः । करोति विज्ञप्तिमिमाममायं, मेघादिशब्दाद् विजयस्त्रिसायम् ।।५८॥ यथाऽत्र पूर्वाचलचूलिकायाः, शिखामणीभूतसहस्रभानौ । जाते दिनस्याभ्युदयेऽस्तभूभृन्-मूर्धानमारोहति शीतभानौ ॥५९।। यथाऽनया बिभ्रती भिन्नरूपं, जैनागमेऽमी विविधैः स्वभावैः । प्रमाणमार्गे हृदयेऽवतीर्णे, तदैक्यमेव प्रथते पृथिव्याम् ॥६०॥ तथैव ताराः स्फुरितानि दध्रुः, पृथक् पृथक् तावदमूर्निशायाम् । सहस्रभानौ गगनेऽवतीर्णे, तेजांसि तेजस्विनि मिश्रितानि ॥६१॥ द्विजाधिपे व्योमपयोधिमध्ये, वितन्वति स्नानविधि बभूवुः । तारास्वरूपाद् बहुफेनपुञ्जा-स्तेऽस्ताद्रिगेऽस्मिन् सहसा विलीनाः ॥६२।। नक्षत्रनाथे घनशूरतापा-न्नंष्ट्वाऽस्तशैलं प्रतियातुकामे । तारास्तदीया इव बाणभल्ल्यः , संजहिरे केनचिदन्तरैव ॥६३|| ताराप्रसूनानि सुराध्वलक्ष्म्या, धृतानि तावद् बहुगन्धलब्ध्यै । सहस्रपत्रं तरणिस्वरूपात्, यावद् विकाशं न ययौ पयोजम् ॥६४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy