SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११० अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १ दृढारतिर्यस्य वराङ्गदाने, सब्रह्मचारिव्रतजैत्रशीलः । तपः क्रियायामनिशं सकामः, श्राद्धीजनोऽयं विषयेऽभिरामः ||३८|| लेखास्तु यासां करसङ्गृहीताः, गुरोः पदोल्लेखनसङ्गता गीः । तासां हि हल्लेखविशेष एव स्यात् पद्मिनीनां प्रतिलेखनासु ॥३९॥ ब्रह्मक्रियायामपि पौषधेषु वात्सल्यकर्मण्यथ धार्मिकाणाम् । यस्यां वधूनां हि धन: ( नं?) मनश्च परोपकाराय पुनः स्वकाय: ||४०|| जिनाधिराजां परिपूजनासु तथा मुनीनामधिवन्दनासु । यासां रतिः स्याच्चरणोदयेन, साम्यात् सदालोचनरागभाजाम् ॥४१॥ तासां वधूनामतिमांसलत्वं, नितम्बबिम्बे स्तनयो -रव (?) । तत्स्पर्द्धया दुर्बलताऽपि मध्ये, स्थैर्यं सुकृत्ये चपलत्वमक्ष्णोः ॥४२॥ यत्राङ्गनानां हृदयं न्यवात्सीत्, गुणानुरागो मुनिनायकस्य । ध्यानञ्च शुक्लं ह्युभयानुमानं, मुक्ताकलापेन लसद्गुणेन ॥ ४३ ॥ माधुर्यमासां स्वरसस्वरेण, गाने निपीयैव जने प्रसन्ने । पिकस्य जज्ञे ध्वनितेऽपकीर्त्ति - मूर्त्तिः परं श्यामलिता तयाऽस्य ॥४४॥ गुणास्तथाऽवाप गुणास्त्रिलोक्यां, भवन्ति सर्वत्र न तत्र वादः । श्राद्धीषु यस्यां गुणपक्ष एव, पत्रावलम्बोऽस्त्यलिके तदासाम् ॥४५॥ मुक्तात्मनां सद्गुणवान् निबन्धः, स्त्रीकण्ठपीठे रमते नितान्तम् । चैत्येषु येषां प्रतिबिम्बराजी, ततः पुरं निर्वृतिरूपमेतत् ॥४६॥ तत्राऽभिरामप्रभुपादरेणोः, पावित्र्यतः पञ्चवटीकृतायाम् । स्फुटीभवेद् देवनटीस्तुतायां, पुर्यां परं वर्गवटीतिनाम्याम् ॥४७॥ इति श्रीपूज्यपादपवित्रीकृतवगडीनगरवर्णनम् । अथ नडुलाई -वर्णनादि - कार्यसमाचाराः यच्चैत्यमुत्तुङ्गतया सुवर्ण-प्रसङ्गतः सङ्गमनात् सुराणाम् । सुखेन देवाद्रिजयं विधत्ते, सुगन्धिना सौमनसोदयेन ॥४८॥ विभूषितं तीर्थकृदर्चनासु, घण्टारवाच्छादितदुष्टशब्दम् । यच्चैत्यमालोक्य बुधैरतर्कि, स्वर्लोक एवाऽवततार सैषः ॥ ४९ ॥ सेयं सुधर्माऽपि सभा तदीया, समाश्रितोपाश्रयकैतवेन । प्रत्यक्षलक्ष्मीस्तदिमा मृगाक्ष्यो, रम्भाश्चिरं भावनयाऽत्र तस्थुः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy