SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आ - २०१३ यस्यां नगर्यां जिनचैत्यकुम्भैः, काठिन्यमात्तं नरमानसानाम् । स्त्रीचेतसां तु स्वपदप्रसक्त्या, पयोधरैरेव तदन्वलम्भि ||२४|| दण्डो निरस्तः सकलप्रजाभ्यस्तस्थौ जिनौक:कलशोपकण्ठे । तदा जनानां करपीडनाऽपि, मनस्विनीनां स्तनसन्निधाने ॥२५॥ उच्चैर्निबन्धस्तु विहारकेतौ, चापल्ययोगादिव यत्र दृश्यः । तथैव यूनां मनसस्तु हारे, मुक्तानुबन्धिन्यपि कामिनीनाम् ||२६|| परस्परस्पर्द्धिदशा जिनौक:- पाञ्चालिकानां जनबालिकानाम् । अन्यच्च चञ्चद्युवतीजनानां, पयोधराणां मदनोद्धुराणाम् ||२७|| क्रियासु तत्तद्वचनेषु रूप प्रसाधने पाटवमेव यत्र । शब्दानुसंशासनवाङ्मयेषु, विचक्षणानां च मृगेक्षणानाम् ॥२८॥ लङ्कापि रङ्का ह्यलकाऽलकार्था, शाखापुरं नागपुरं पुरोऽस्याः । पुरन्दरस्याऽपि पुरं पुराण-प्रायं प्रियं नैव न भोगभावात् ॥२९॥ पुन्नागरूपः सकलोऽपि लोक-स्तन्नागकन्यासु किमत्र चित्रम् | भोगप्रियत्वं प्रकृतिस्तदीया, भोगावतीतः स्फुटबिम्बमस्याः ||३०|| शीर्षे कलापश्चिकुरावलीनां, मुक्ताकलापोऽपि च कण्ठपीठे । स्त्रीणां नितम्बेऽपि कलाप एव किं पृच्छ्यते तत्र कलानिवासे ॥३१॥ यस्यां निबन्धश्चिकुरे वधूनां वराङ्गसंसर्गभृतोऽसि तस्य । प्राप्तेऽपि नूनं सुमन:प्रसङ्गे, युक्तं फलं हि स्वकृतानुसारात् ॥३२॥ श्रीमद्गुरूणां वचनेऽनुरक्तः, पुण्येऽतिनैपुण्यधरः प्रसह्य । जीवाधिकारेण यथार्थवादी, यस्यां निसर्गात् सुभगोऽङ्गिवर्गः ||३३|| श्रियां निदानैर्द्रविणादिदानैर्भावैर्वलक्षैः प्रसरत्प्रभावैः । यस्यां भृशं श्राद्धजनः सुवृत्तै - र्निजं पवित्रीकुरुते प्रवृत्तैः ||३४|| संवेगभावे गतदृष्टिरन्यः कश्चिज्जुगुप्सुः शिवमार्गलीनः । श्रीदेवताराधनसावधानः, कौशल्यधारी गुरुवर्णनेषु ||३५|| वधूजनोऽस्यां व्यभिचारयोगे ऽनुरागवान् न व्यभिचारचारी । सिताम्बरे वैभवसम्प्रयोगं, पुष्णन्ननुष्णांशुसमाननश्रीः ||३६|| समरध्वजे देवगुरो: पुरोगे, सज्जीभवत्यङ्गजधर्मकृत्ये । अत्युच्छ्रितं यः कुरुते वराङ्गं श्राद्धीजनो यत्र स दर्शनीयः ||३७|| Jain Education International १०९ For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy