SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०८ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ धिगस्तु तेषामधमाधिपानां, धर्मं कुराजन्यसुराधिपानाम् । ये भृत्यदुःखं ददते विनाग-श्छागं घ्नतामग्रगतं सुराणाम् ॥११।। आद्योऽर्हतां माद्यदमन्दशान्तितः, कृताऽपराधेऽपि परे कृपापरः । साम्राज्यदानेऽस्य निजानुजीविनां, किमद्भुतं संस्मृतिमात्रभाविनाम् ।।१२।। निजोदये मोदमृदम्बुजानां, शूरो विदूरादपि बोधहेतुः । तथा जिनानां प्रथमो विमुक्तः, स्वभक्तिभाजामियमुत्तमास्था ।।१३।। किं स्वामिभिस्तैरनुजीविनां ये, न स्युः प्रसन्नाः शिरसो व्ययेऽपि । जगत्प्रभुः श्रीऋषभस्तु युक्तं, श्रुतोऽपि यः सर्वसमृद्धिकर्ता ॥१४॥ ब्रह्मानुरक्तं गुणिनं स्वभक्तं, भृत्यं गणाधीशमिव प्रभुर्यः । प्रपीडयेदीश्वरतां प्रपद्य, श्मशानवेश्मा नियमात् स रुद्रः ॥१५॥ मन्ये किमित्येव विचिन्त्य भद्रं, लक्ष्मामिपक्षान्न जहाति दूरे । जटापटिष्टः स्वयमीश्वरोऽपि, श्रीनाभिभूइँनमनूनतेजाः ॥१६।। श्यामोऽपि कौटिल्ययुतोऽपि पूर्व-मामाश्रितोऽयं चिकुरस्य भारः । आद्योऽर्हतामित्यधिगत्य जाने, तं नोच्चखानावसरे व्रतस्य ॥१७।। नमिस्तथा श्रीविनमिनिषेवे, वनेऽपि मां ध्यानधियामधीनम् । इतीव तौ खेचरचक्रिणौ य-श्चकार कारुण्यमहो महत्सु ॥१८॥ दूरे न दूरेऽथ लघुर्गुरुर्वा, प्रमादवान् उद्यमवान् विधेयः । नाऽयं विमर्शो महतामितीव, यः कच्छमुख्यान् पुनरुद्दधार ॥१९।। साम्राज्यभोगे सुकृताभियोगे, निजाश्रितान् यः सुखिनो विधाय । पुत्रांश्च भृत्यान् सकलान् [मनुष्यान्?], सिद्धावपि स्वस्य समानकार्षीत् ॥२०॥ तस्य प्रभोराद्यजिनस्य युक्तं, जगद्गुरुत्वं जगदीश्वरत्वम् । वृथाभिमानादपरे विमाना-धीशाः सुरास्तत्तुलनां न यान्ति ॥२१॥ ध्यायन्नमन् भक्तिभरात् त्रिसन्ध्यं, तं देवदेवं जितकामदेवम् । श्रीमारुदेवं विलसन् महोभिः, सहस्रधामानमिवाभ्युदीतम् ।।२२।। इति श्रीयुगादीश्वर-जगदीश्वर-वर्णनम् ॥ अथ नगरवर्णनम् यस्यामतीवोन्नतचैत्यराजी, राजीविनीशद्युतिमप्यजैषीत् । तच्छातकुम्भोद्भवकुम्भदम्भा-दम्भोजपाणिः समुपास्त चैताम् ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy