SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ सद्वर्णवर्ण्यं वरशब्दयुक्तं, विभक्तिवन्मूर्खजनैरगम्यम् । बह्वर्थभृल्लक्षणवच्च यत् पुरं, विशारदैः संश्रितमेव भाति ||३६|| प्रद्वेषो यत्र पापे दृशदि कठिनता निर्दयत्वं कृपाणे, रुद्रत्वं व्योमकेशे दिनकरकिरणे तापकर्तृत्वमस्ति । जाड्यं न्यक्षे च वृक्षे कचवरनिचये बन्धनं वर्णी (णि) नी नां, दुष्टाचि (ची) र्णे विषादो बहलमलिनता कज्जले नैव लोके ॥ ३७॥ [ स्रग्धरा] श्रीमत्तपागच्छ्गुरोः पदाब्ज - न्यासेन संपावितभूप्रदेशे । निरन्तरं साधुजनप्रवेशे, श्रियान्विते श्रीमति तत्र देशे ||३८|| [ उपजाति: ] ॥ इति श्रीनगरवर्णनम् ॥ श्रीतातपादांह्निपयोजसेवा - स्पृहालवः श्राद्धगणाः सुभक्ताः । वसन्ति यस्मिन् नगरे प्रकृष्टे, पुरात् ततो राजपुराभिधानात् ॥ ३९ ॥ संयोजितकरद्वन्द्व- पद्मपेशलकुड्मलः । विनयावनतः सर्वाङ्गो, धनादिविजयः शिशुः ||४०|| [अनुष्टुप् ] सानन्दं सप्रमोदं च, बहुमानपुरस्सरम् । सौत्सुक्यं सादरं जाग्र-द्भक्तिसम्भारपूर्वकम् ॥४१॥ विनयनयाञ्चितचेता, हर्षात् संवर्द्धमानभक्तिरसः । सातिशयसौवाशय-निवेदनाय प्रगटवचसा ॥ ४२ ॥ [आर्या] योगाभिमतपदार्थै-गणितावर्तैः सदा समभिवन्द्य | प्रणयति विज्ञप्तिमिमां, विधिवद् रोमाञ्चकञ्चुकितः ||४३|| कार्यं यथा चाऽत्र सहस्ररश्मौ, समागते पूर्वगिरीन्द्रशृङ्गे । सदिभ्यसभ्यैः परिपूरिताया - मानन्दतः संसदि सङ्गतायाम् ||४४|| [उपजाति:] श्रूयमाणं सुधापान- मिव श्रोतृसुखावहम् । श्रीमतः पञ्चमाङ्गस्य, व्याख्यानं दुरितापहम् ॥४५॥ [ अनुष्टुप् ] सिद्धान्तन्यायशास्त्रादेः पाठनं पठनं मुदा । योगोपधानयोर्नित्य मुद्वाहनमनेकधा ॥ ४६ ॥ भविनां नन्दिकृन्नन्दि-भवनं विधिसंयुतम् । द्वादशव्रततुर्यादि-व्रतस्योच्चारणं शुभम् ||४७|| इत्यादिनित्यकृत्यानि, निर्विघ्नानि समाधितः । सिद्धि प्राप्तानि सर्वाणि, संजायन्ते स्म चाऽधुना ॥ ४८ ॥ Jain Education International १०३ " For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy