________________
१०२
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
श्रीमद्गुरूणां चरणारविन्द-रजोऽम्भसा क्षालितभूतलायाः । अनेकसत्पुण्यजनाश्रिताया, यस्याः पुरस्तादलका लकाभा ॥२२।। जाने दृशोदिकरं जनानां, पुरं सुधाकुण्डमवेत्य यत् किम् । तद्रक्षणार्थं स्वयमेव मूर्त्तः, शेषोऽत्र वप्रच्छलतोऽभ्युपेतः ॥२३॥ पुराद्यतः श्रीनिलयादलक्ष्मी-प्रवेशलेशप्रतिषेधनार्थम् । मन्येऽहमेवं विहिता विधात्रा, किं खातिका वारिभृता समन्तात् ॥२४॥ यस्मिन् पुरासन्नवने निकामं, पिकाङ्गनानां मिषतस्समेताः । किं नाकनार्यः सुरलोकतो दाग, सङ्कीर्तयन्त्यः सुगुरोर्यशोऽत्र ॥२५।। अगण्यपुण्यप्रभवस्य लक्ष्मी, निरीक्ष्य यस्याऽमरपत्तनं किम् । स्वर्गे निवासं कृतव]त् वितर्के, विषण्णचित्तं धनलज्जयैव ॥२६|| [चन्द्रा]नना वारिजपत्रनेत्रा, यत्राऽङ्गना वीक्ष्य गवाक्षसंस्थाः । ऊहं दधुर्जा इति पूर्णिमाया-मुदेति किं चन्द्रशतं रजन्याम् ॥२७॥ तेनुः सकर्णाः प्रविलोक्य तर्कं, यस्योपकण्ठे तपनात्मजां नदीम् । समागताऽस्तीति विलोकितुं किं, पितुः स्वकीयस्य पुरं प्रबर्हम् ॥२८॥ सुश्रावकान् यत्र निरीक्ष्य मन्ये, जीवादिसत्तत्त्वविचारदक्षान् । स्वात्मानमाधाय सहस्रधा किं, समागतः स्वर्गिगुरुर्गरीयान् ।।२९।। संप्रेक्ष्य नारीददतीः सुदानं, मध्यन्दिने यत्र गता मुनीशाः । कलौ युगे सन्ति न कल्पवल्ल्य-श्चक्रुर्विचारं तदलीकमेव ॥३०॥ सुरालयात् स्वायतिसाधनाय, सुराङ्गना एव समागताः किम् । श्राद्धाङ्गनानां मिषतोऽत्र मन्ये, दानं ददन्त्यो(त्यो) व्रतिनां हि यत्र ||३१|| यत्राऽब्जदृग् रत्ननिबद्धभित्तौ, सङ्क्रान्तमालोक्य निजं स्वरूपम् । निहन्ति पादेन रुषा सपत्नी-बुद्धयेति मन्ये दिवसावसाने ॥३२॥ यत्राऽऽगताः पान्थजना विशेष, विदन्ति नो घस्रनिशीथिनीनाम् । रत्नप्रदीपैश्च गृहप्रदीपै-वियत्प्रदीपैर्दलितान्धकारे ॥३३॥ यत्राऽर्हतश्चैत्यशिरःप्रदेशे, प्रोत्तम्भितं दण्डमवेक्ष्य मन्ये । श्रीतीर्थनाथद्विषतो निहन्तुं, किं वेधसोर्वीकृत एष दण्डः ॥३४॥ यस्मिन् नराणां च जिनेश्वराणां, नरेश्वराणां वरमन्दिराणि । स्वतोऽधिकान्येव विलोक्य जग्मु-र्मन्ये सुरौकांसि विमानतां किम् ॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org