________________
जान्युआरी - २०१३
१०१
यस्य क्रमाम्भोरुहिलाञ्छनस्थं, तुरङ्गमावीक्ष्य दधामि तर्कम् । तिर्यक्त्वमास्फेटयितुं स्वकं किं, सेवां तनोत्येष जिनाधिपस्य ।।८।। तापाकुले तापनमण्डलेऽहं, रथस्य भारोद्वहनेऽप्यशक्तः । ततः क्व यामीति विचार्य लक्ष्म-च्छलाद्धयो यत्पदमाश्रयत् किम् ।।९।। संसारनीराकरतस्त्वयोद्धृताः, स्वामिन्! नरौघा भवतांहिलीनाः । कृपां विधायोद्धर मामितीव, शङ्के हयः शंसति लाञ्छनस्थः ॥१०॥ यस्याऽर्हतोऽस्वप्नगणार्चितस्य, मुक्तिं प्रति प्रस्थितिमादधातुम् । सम्प्रेषितः किं विधिनाऽतिभक्त्या, हयः पदस्याऽङ्कमिषेण मन्ये ॥११॥ जातस्तिरश्च्यामहमष्टमङ्गलः, स्वप्नेऽपि नाऽदर्शि कथं जनन्या । इतीव विज्ञप्तिकृते यदंहि-लक्ष्मच्छलाद्यत्पदमाश्रयत् किम् ॥१२॥ येनाऽर्हता स्वर्णरुचा स्वकान्त्या, स्थैर्याच्च किं निज्जित एव मेरुः । तत्साम्यमाप्तुं व्य(वि)जने तपोऽर्थ, जगाम यद् दृग्विषयोऽधुना न ॥१३।। यत्पृष्टिभामण्डलकैतवात् किं, निषेवतेऽहर्पतिरेव मन्ये । खरां श्रुतामत्र जनेऽतिनिन्द्यां, निषेधनार्थं सुमनाः स्वकीयाम् ॥१४॥ गर्भे समागत्य जिनेन येन, निर्धाटिता दोषततिर्जनानाम् । सातं समासादितमेव यत् तत्, तथ्याऽभवत् शम्भव इत्यभिख्या ॥१५॥ यदब्ददानाम्बुदवर्षणेन, नृणां परिप्लावितदौस्थवृक्षाः । न ते प्ररोहन्ति पुनर्यथा सरित्-पूरेण संप्लावितपार्श्ववृक्षाः ॥१६॥ संवेद्मि कालत्रयमेव तत्त्व-त्रयं च विश्वत्रयमित्यवैमि । प्रज्ञापनार्थं शिरसि स्वकीये, छत्रत्रयं योऽत्र जिनो बभार ॥१७॥ - - - - - - - जानिरासीद्, यस्तीर्थराडित्यवधारयेऽहम् । [यत्पार्श्वतो भक्तिभृतां न चैवं, ज्ञानादिरत्नस्य कुतोऽन्यथाप्तिः ॥१८॥ सेनासतीकुक्षिसरोमरालं, जितारिसर्वावनिनाथसूनुम् । तत्तीर्थनेतारमनन्तसारं, प्रेम्णा प्रणम्याऽमलशम्भवाख्यम् ।।१९।।
॥ इति श्रीदेववर्णनम् ॥ पुरं स्फुरत् सूर्यपुराभिधानं, मनुष्यरत्नप्रवरं निधानम् । कस्याऽस्ति नाऽऽह्लादकृते सुतेज-श्चक्षुःपथस्थं हि यथा सुवर्णम् ॥२०॥ वैडूर्यमुक्ताफलशङ्खशुक्ति-प्रवालमुख्यैर्विविधैः पदार्थैः । भृशं भृतायाः [पुर]तो हि यस्या, जलावशेषत्वमवाप वार्द्धिः ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org