SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ मृगावतीसमा साध्वी, साध्वी गुणसमन्विता । रूपाई भगवन्माता, विख्याता भुवि सद्गुणैः ।।१०६॥ इत्यादिसाधुसिंहानां, तातपादाब्जसेविनाम् । प्रसाद्ये नत्यनुनती, यथार्ह शमिपुङ्गवैः ॥१०७॥ तथाऽत्रत्यगणिविवेकचन्द्राह्वो, जयचन्द्राभिधो गणिः । व्रतिनी विजयाल्लक्ष्मी-निलक्ष्मीस्तथाऽपरा ॥१०८।। इत्यादिसार्वसाधूनां, तातप्रणतिकारिणाम् । त्रिसन्ध्यं नतगात्राणा-मवधार्या नतिस्तथा ॥१०९।। यदत्र लिखितं लेखे, न्यूनं वाऽधिकमेव हि । क्षन्तव्यं तत् क्षमासारै-गुरुभिर्गणधारिभिः ॥११०॥ यतःछद्मस्थो हि यथा ब्रूते, तथा कर्तुमशक्नुयात् । सम्यक् शयितुमशक्तः, पृष्ठग्रन्थिः पुमान् यथा ॥१११॥ कार्तिकस्य सिते पक्षे, द्वितीयावासरे वरे । वारे जम्भद्विषः सूरा-विति मङ्गलमुत्तमम् ॥११२।। शुभमस्तु मम गुरूणाम् ॥ [पाछली तरफ-] ऐ नमः ।। स्वस्ति श्रिये प्रथमतीर्थपतिस्त्रिसायं, सस्तात् सतां वृषभलाञ्छितपादपद्मः ।... [बहारना भागे-] उ. श्रीअमरचन्द्रग० लेखः ॥ -x-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy