SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ त्वदास्येन तुलीकर्तु-मीष्पतिः किमु पङ्कजम् । तटाकमध्य आकण्ठं, मन्त्रमाराधयत्यसौ ॥९३।। मुखे तेजोऽमृतं वाचि, प्रदत्तं तव सद्गुरो! । तेन पुण्येन शशिना, सम्प्राप्तं शिवमस्तकम् ॥९४॥ विश्वशस्यगुणग्राम-सम्भृतैकतनो! मुने! । पवित्रचारित्रनिधे!, चिरं जय कृपाम्बुधे! ॥९५॥ जय त्वं श्रीतपागच्छ-पयोनिधिनिशामणे! । [वर्धमा] नजिनाधीश-[पट्टा?]नुक्रमधारिणे ॥९६।। जय त्वं वीतरागाजा-परिपालन[तत्पर!] । स[मग्र?] जै[न]सिद्धान्त- स....... ॥९७।। श्रीजिनशासनव्योम-प्रकाशननभोमणे! । अपारभवपाथोधि-तारक! त्वं चिरं जय ॥९८॥ जय त्वं जितकन्दप!, दर्पसर्पगरुन्मते! । अनन्यरूपसौभाग्य-तिरस्कृतमनोभव! ॥९९।। एवं समग्रसद्गुण-रत्नरोहणभूधरैः । त्रिसन्ध्यं नतगात्रस्या-ऽवधार्या मे नतिः सदा ॥१००।। तथा तत्रत्यतातपादपदद्वन्द्व-सेवाविधिपरायणाः । सूरयो विजयसिंहाः], सर्वानूचानपुङ्गवाः ॥१०१॥ चारित्रगुणसंयुक्ता-श्चारित्रविजयाभिधाः । वाचकपदं दधानाः, क्षमेव क्षमयाऽन्विताः ॥१०२।। श्रीकीर्तिविजयविज्ञा, विज्ञाः श्रीकुमरास्तथा । श्रीऋद्धिविजयविज्ञा, वादीभध्वंसपञ्चास्याः ॥१०३।। कुशलाद् विजयाह्वानाः, पण्डिता गुणमण्डिताः । अमात्यपदसंयुक्ता, गच्छकार्यधुरन्धराः ॥१०४।। सोमवत् सोमविमला, गणयो हंसनामकाः । क्षेमतो विजयाह्वानाः, साधुतो विजयास्तथा ॥१०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy