________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
लूतातन्तुपटाशङ्का-मवाप रजनीकरः । अपश्रियः कुमुद्वत्यो, भेजुः सङ्कोचमुल्बणम् ॥६६॥ गुहासु वसतिं भेजे, यदा भीत्या तमोभरः । गतोद्यमा इव नृपाः, क्षयमापुश्च तारकाः ॥६७|| यदा जिनेन्द्रगेहेषु, श्रूयते झल्लरीरवः । पुरतो जिनमूर्तीनां, क्रियन्ते दीपका जनैः ॥६८॥ शब्दायन्ते यदा ताम्र-चूडास्तरुषु संस्थिताः । महेभ्या आपणश्रेणौ, यदा तिष्ठन्ति तुष्टिताः ॥६९।। तदा महेभ्यसत्सभ्य-पूरितायां सुपर्षदि । इन्द्रानुजतनूजस्य, वाचनं प्रविधीयते ।
चरित्रं परिवाच्यते ।।७०॥ पाठ्यते शिष्यवर्गस्य, शब्दशास्त्रादिकं सदा । वाच्यन्ते चाऽन्यशास्त्राणां, पुस्तकानि बहूद्यमात् ॥७१॥ अभवन् जिनगेहेषु, स्नात्राणि बहुभक्तितः । सप्तदशभेदभिन्ना, जिनार्चा वसुसङ्ख्यया ॥७२।। इत्यादिपुण्यकृत्यानि, क्रियमाणे निरन्तरम् । सर्वपर्वशिरोरत्न-मगाद् वार्षिकनामकम् ॥७३।। दुष्टाष्टकर्मसङ्घात-घाति षष्टाष्टमादिकम् । विधानं तपसो जात-मात्मनः शुद्धिहेतवे ॥७४।। व्याख्यानैर्नवभिस्तत्रा-ऽनल्पसङ्कल्पपूरणे । वाचनं कल्पसूत्रस्य, कल्पद्रुरिव जङ्गमः ॥७५।। सूर्यमितघस्रावधि, जीवामारिप्रवर्तनम् । कुलालचक्रिरजक-कुकर्मश्रेणिवारणम् ॥७६।। पूगीफलखण्डपुटा-दानं धार्मिकपोषणम् । सत्साधर्मिकवात्सल्य-करणं कारणं श्रियः ॥७७|| याचकानां मनोऽभीष्ट-साधनं ख्यातिकारणम् । दानं श्रद्धालुभिर्दत्तं, वार्षिकं पुण्यपुष्टये ॥७८।। महामहःसमं जाता, चैत्यानां परिपाटिका । मन्ये सिद्धिवधूभाले, पत्रालीव मनोरमा ।।७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org