________________
जान्युआरी - २०१३
यत्राऽस्ति व्यसनी लोकः, परद्रव्यकृतौ सदा । न दण्डो यत्र चौराणा-महिंसा तेन भूयसी ॥५२॥ वृक्षा गुग्गुलिका यत्र, प्रस्तरा बहवोऽध्वनि । सरेणवः सरित्सार्थाः, परित्यक्ताम्बुबिन्दवः ॥५३॥ तापपीडितगात्राणां, चलतां मार्गगामिनाम् । स्ववपुःप्रतिबिम्बानां, छाया नैवाऽन्यथाऽध्वनि ॥५४॥ यत्राऽस्ति भूपतिर्भार-मल्लो मल्ल इवाऽरिणाम् । दाता भोक्ता सदा न्यायी, कीर्तिपूरितदिग्गणः ॥५५॥ प्रासादा यत्र भूयांसः, कैलासस्याऽनुजा इव । व्योमसंलग्नशिखराः, जिनबिम्बविराजिताः ॥५६।। यत्राऽस्ति नगरोपान्ते, भुजाह्वो नगनायकः । श्रीमद्भुजनगरस्य, कीर्तिस्तम्भ इवाऽशुभत् ॥५७।। उच्चैःश्रव:समानाना-मुत्पत्तिर्यत्र वाजिनाम् । रविरथादिवोत्तीर्णा, द्रष्टुं चित्रमिलातले ॥५८।। इत्यादिगुणसंयुक्ताद्, महेभ्यजनसंश्रितात् । समुद्रतनयावासाद, भुजादिनगरोत्तमात् ॥५९।। इलातलमिलन्मौलिः, संयोजितकरद्वयः । शिष्याणुरमरचन्द्रो, विज्ञप्तिं तनुतेतराम् ॥६०॥ यथाऽत्र - विकाशिपङ्कजश्रेणी-कोशमुक्तपरागतः । जहर्षुरुच्चैरानन्दाद्, गन्धलुब्धा मधुव्रताः ॥६१॥ सकङ्कणरणत्पाणि-कामिनीकरसंहतेः । गोरसस्य शुभो गन्धो, विस्तारं प्राप सर्वतः ॥६२।। त्रियामाविरहोद्भूत-ज्वरापगमकोविदम् । अवाप विधुरा चक्र-वाकी हृदयवल्लभम् ॥६३।। कुण्डोघ्न्यः प्रक्षरद्दुग्धा, जिह्वालेहिततर्णकाः । दामनीबन्धनत्यक्ता, ययुर्गावो वनान्तरम् ॥६४॥ सस्नेहाः सगुणाश्चैव, तमोदर्शितमार्गकाः । पात्रसंस्था अपि प्रापु-ग्लानि कज्जलकेतवः ॥६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org