________________
जान्युआरी - २०१३
वातायनतस्थुषीणां, कामिनीनां मुखाम्बुजैः । वितर्कयन्ति किं विज्ञाः, शतचन्द्रं नभस्तलम् ॥२५।। कामिनीनां कटीदेश-शोभालज्जितमानसाः । मृगेन्द्राः कृशतां प्रापु-र्वनवासं च संश्रिताः ॥२६।। हृदये जिनराजोऽस्ति, योपितां स्वपतिस्तथा । गुरुस्तथापि विद्वांसः, सतीत्वं प्रवदन्ति ही ॥२७॥ रामा इव रमा यत्र, क्रीडन्ति धनिनां गृहे । चपलत्वमपाकृत्य, कार्मणेनेव यन्त्रिताः ॥२८॥ मृगाः कुरङ्गतां प्रापुः, पुरस्त्रीनेत्रतर्जिताः । महान्तोऽपि हि वैवयं, लभन्ते मानभङ्गतः ॥२९।। रतिरूपजित्वरीणां, पुरस्त्रीणां स्तनैः समम् । स्पर्धातः कुम्भिनां कुम्भाः, सहन्ते शृणितो व्यथाम् ।।३०।। यत्र रामा इवाऽऽरामाः, पत्रालीपरिमण्डिताः । विनम्राः फलभारेण, सद्वृत्तितिलकाङ्किताः ॥३१।। हारा इव पुरीलोकाः, सद्वृत्ता गुणशालिनः । शोभन्ते निर्मला यत्र, मध्यसुन्दरनायकाः ॥३२॥ महिष्यः श्यामला यत्र, घनाघनघटा इव । पयोभारभराक्रान्ता, गर्जनारावराजिताः ॥३३॥ रमा चापल्यमृत्सृज्या-ऽकरोद् यत्र स्थिति सदा । शङ्के किं भ्रमणोत्पन्न-श्रमाद् विश्राममग्रहीत् ॥३४॥ यत्र द्रुमेषु नाना-वियोगो न जने कदा । सरोगा विहगा एव, तिथावेव क्षयः सदा ॥३५।। कुजन्मानो वने यत्र, न कदापि हि मानवाः । मदोद्धता गजा यत्र, तुच्छकर्णा हयास्तथा ॥३६।। नगरोपान्तधात्रीव, राजते रमणीततिः । सधवा सदोच्चगोत्रा, समाशोकसमन्विता ॥३७|| धनुर्वल्लीव पौरस्त्री, नम्रा च सरलाशया । शुद्धवंशसमुत्पन्ना, गुणकोटिसमावृता ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org