SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ एनं श्रीनाभिभूजानि-वंशाब्धिरजनीधवम् । प्रणामं मृडमूर्धान-मानीय नतवासवम् ।।१२।। सकलसुविहितभट्टारकपुरोवर्तिभट्टारकश्री-श्रीविजयदेवसूरीश्वरचरणकमलविन्यासपवित्रित-श्रीसिंहरोधिकानगरीवर्णनम् ।। यत्र नन्दनसङ्काशं, विरेजे वनमुत्तमम् । माकन्दाशोकमन्दार-लवङ्गलवलीयुतम् ॥१३॥ प्लक्षाक्षनागनारङ्ग-नागवल्लीसमन्वितम् । पुन्नागपिप्पलीवृक्ष-सप्तच्छदगणाश्रितम् ॥१४॥ तगरागरुकल्हार-कपित्थबकुलाकुलम् । हिन्तालतालजम्बीर-बीजपूरविराजितम् ।।१५।। प्रियालबिल्वबब्बूल-प्रियङ्गुकदलीकलम् । नालिकेराम्लिकानिम्ब-कदम्बतिलकाङ्कितम् ॥१६।। चम्पकैलातमालेक्षु-पाटलापरिमण्डितम् । खादिरामलखर्जूर-द्राक्षामण्डपसंश्रितम् ॥१७॥ न्यग्रोधसल्लकीसाल-सागचन्दनसंयुतम् । पलासधवकक्कोल-शिरीषादिद्रुसङ्कलम् ॥१८॥ षड्भिः कुलकम् ॥ सखातिकः पुरे रम्यो, वप्रो यत्र विराजते । ॐकारवर्णवन्नित्यं, रक्षकः पुरवासिनाम् ॥१९॥ सदण्डा यत्र राजन्ते, प्रासादाश्चाऽर्हतां सदा । अङ्गल्या दण्डमिषतो, दर्शयन्ति दिवं किमु ॥२०॥ ध्वस्तान्धकारैः कलशैः, प्रासादशिखरस्थितैः । निशादिवसयोर्भेदो, लक्ष्यते यत्र नो पुरे ॥२१॥ व्याघ्रपञ्चास्यवक्त्रेषु, स्वैरं क्रीडन्ति पक्षिणः । जिनगेहेषु रम्येषु, महिम्ना महतां न किम् ॥२२॥ यत्र योषिज्जनो भाति, भूरिभूषणभूषितः । असंमातः सुरपुरे-ऽप्सरोजन इवाऽऽगतः ॥२३॥ एकाकिन्योऽपि कामिन्यो, गच्छन्त्यश्च गृहान्तरम् । ससखीका इवाऽऽभान्ति, सङ्क्रान्ता रत्नभित्तिषु ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy