________________
जान्युआरी - २०१३
( ६ )
सिंहरोधिकास्थ - श्रीविजयदेवसूरिं प्रति भुजनगरत: उपाध्याय- अमरचदस्य लेख: मुनि त्रैलोक्यमण्डनविजय
-
स्वस्ति श्रीर्यत्पदाम्भोजं, भेजे भृङ्गीव सादरम् । स श्रीवृषभतीर्थेशो, देयादमलमङ्गलम् ॥ १॥ [ अनुष्टुप् ] गाहनाद् भवपाथोधे-र्युगादिस्कन्धमण्डले । लग्ना शेवालवल्ली किं, केशालीव्यपदेशतः ॥२॥ निर्गता श्रवणद्वारे, शुक्लध्यानभरोद्भिया । शङ्के किं कृष्णलेश्येयं, जटाया मिषतः प्रभोः ||३|| सुधाकुण्डसमं मत्वा, यस्य वक्त्रं मनोरमम् । पन्नगी किं जटाव्याजात्, पातुं पीयूषमागता || ४ || पुरुषोत्तमं हि मत्वा, यं जिनं नाभिनन्दनम् । यमुना मिलनायाऽऽगात्, जटाकपटतः किमु ॥५॥ मुक्तिस्त्रियाः परिष्वङ्ग-सङ्गमव्यग्रचेतसः । किमु वेणी जटादम्भा - दंसे श्रीनाभिजन्मनः ||६|| जटाव्याजवशात् स्कन्धे, दधे श्रीनाभिसूनुना । निहन्तुं कर्मप्रत्यर्थीन्, कृपाण: श्यामलच्छविः ॥७॥ सिद्धिकन्याविवाहाय, केशालीमिषतः प्रभोः । यवाराङ्करराजी किं, वप्ता मङ्गलहेतवे ॥८॥ शिखामिषाद् वृता शीर्षे, जङ्गमा कृष्णवल्लरी | नाभिभूपालजातेन, कर्मव्यालविषापहा ॥९॥ मरुदेव्या यतः स्वप्ने, दृष्टः प्रथमतो वृषः । आदिनाथेन तेनाऽयं, रक्षितश्चरणे निजे ॥१०॥
भारोद्वहनसम्भूत-श्रमबाधाविबाधितः ।
वृषभो लाञ्छनव्याजाद्, रावां कर्तुमिवाऽऽगतः ॥ ११ ॥
Jain Education International
९१
For Private & Personal Use Only
www.jainelibrary.org