________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
प्रालेयाचलनिर्गलत्सुरसरित्कल्लोलमालाप्लुतक्रीडदाजमरालमूर्तिरुचिरच्छायातिरस्कारकृत् ॥६०॥ भूयस्तारकतारहारविकसन्मन्दारजिष्णुधुता, स्पर्धिष्णुस्तव सूरिसिंह! यशसा वर्द्धिष्णुशोभाभृता । मन्ये कैरविणीप्रियः समजनि प्रोद्भूतदाघज्वरः, स्वच्छायाव्यपदेशतोऽम्भसि कथं तेनाऽन्यथा स्थीयते ॥६१।।
॥ इति यशःषोडशकम् ।। यस्याऽनन्योपमेयं स्फुटमहिममयं विश्वभास्वत्प्रभावं, सद्धैर्यं वीक्ष्य लज्जाभरनिचितमनाः स्वर्गिशैलः प्रकामम् । चैतन्याभावमेष त्वरितमुपगतश्चेतसीति व्यतर्कि, स श्रीमान् सूरिराजः प्रभवतु भविनामीप्सितार्थकसिद्ध्यै ॥६२॥ [स्रग्धरा] आस्वाद्याऽभिनवं वचोऽमृतरसं माधुर्यवर्यं मुदा, विश्वे विश्वजना बभूवुरमृते त्यक्तादरा: सन्ततम् । ज्ञात्वेतीव नव स्वकीयमनसा पीयूषकुण्डानि किं, जग्मुर्दानवमन्दिरं प्रतिदिनं सोऽस्तु श्रिये श्रीगुरुः ॥६३।। [शार्दूल०] विश्वाशेषसमीहितार्थकरणप्रडं समीक्ष्येव किं, यस्यौदार्यमनन्यतुल्यमसकृत् सञ्जातभूरित्रपाः । जग्मुः स्वर्गिमहीरुहा अपि समे स्थानं दृशोऽगोचरं, स श्रीसूरिशिरोमणिविजयताद् विश्वत्रयीवत्सलः ॥६४॥ निरीक्षितेऽस्मिन् गणनातिरेक-प्रोद्भूतसद्भूतगुणाम्बुराशौ । सदोदयान् दृष्टिपथं प्रपन्नान्, मन्यामहे सम्प्रति पूर्वसूरीन् ।।६५।। [उपजातिः] यस्य प्रभोः फणिपतिः शरदिन्दुधाम-विभ्राजितं गुणगणं गणनातिरेकम् । जिह्वाः सहस्रमपि बिभ्रदभून्न शक्तो, वक्तुं द्विजिह्व इति विश्रुतिमाप तस्मात् ।।६६।।
[वसन्त०] इत्थमनेकसकर्णैः, संवर्णितवर्ण्यवर्णवादानाम् । ऊकेशवंशवारिधि-वृद्धिविधौ शीतपादानाम् ॥६७|| [आर्या] सच्चक्रचक्रचेतः-प्रह्लादननवसहस्रपादानाम् । निरुपमबुद्धिविनिर्जित-दुर्धरतरवादिवादानाम् ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org