________________
जान्युआरी - २०१३
भवद्यश:कल्पमहीरुहस्य, प्रशस्यमूलं भुजगाधिराजः । स्कन्धश्च गौरीगुरुरेष शैलः, शाखा: समग्राः खलु दिग्गजेन्द्राः ॥४८॥ तेषां च दन्तावलयः प्रशाखाः, सुगन्धिफुल्लत्कुसुमान्युडूनि । फलं विधोर्मण्डलमद्भुतश्रि, स्वचेतसीति प्रकटं प्रतीमः ॥४९॥ [युग्मम्] क्षीराब्धिरङ्गत्तरलातितुङ्ग-तरङ्गमालाविलसदुकूला । सम्पूर्णशीतद्युतिसप्तसप्ति-भ्राजिष्णुताडङ्कयुगं वहन्ती ॥५०॥ विशुद्धकैलाशतुषारशैल-प्रोत्तुङ्गपीनस्तनरम्यरोचिः । कीतिर्नरीनति गुरो! त्वदीया, सन्नर्तकीवाऽऽडम्बरमण्डपेऽस्मिन् ॥५१॥
॥ युग्मम् ॥ जगत्त्रयीं गन्तुमनास्त्वदीय-कीर्तिस्त्रिधामूर्तिरभूत् किमेषा । सुधाशनानेकप-शैवशैल-शेषोरगेन्द्रच्छलतो मुनीश! ॥५२॥ त्वत्कीर्तिकान्ता किल भूरिबद्धा-दराऽपि वृद्धा भुवनप्रसिद्धा । विशिष्य सर्वान् विषयान् नितान्तं, संबोभुजीति स्फुटमद्भुतं तत् ॥५३॥ ऐरावतः स्प्रष्टुमनर्ह एव, मातङ्गभावं न जहाति जातु । दुग्धोदधेः सन्निधिरेव नाऽर्हः, कुसङ्गरक्षं स बिभर्ति यस्मात् ॥५४।। न तुष्टिपुष्टिं शशभृद् विधत्ते, कुरङ्गसङ्गः किल येन दभ्रे । इत्यादयो दोषविशेषभाजः, कथं लभेयुस्त्वत्कीर्तिसाम्यम् ॥५५॥ युग्मम् ॥ स नैव पीयूषमयूखबिम्बे, न कुन्दवृन्देऽपि न पुण्डरीके । कर्पूरपूरेऽपि च नैव नैव, स्निग्धेषु दुग्धेषु न दुग्धसिन्धौ ॥५६।। पद्मेशयस्याऽपि न पाञ्चजन्ये, नोच्चैःश्रवः-श्वेतगजेश्वरेषु । हिमाद्रिकन्या-हरशैल-हंस-डिण्डीरपिण्ड-धुनदीषु नैव ॥५७।। श्रीखण्डखण्डे न च चारुहार-मन्दारतारास्वपि जातु नैव । अदभ्रशुभ्रेऽपि न शारदाभ्रे, य: शुध्रिमा त्वद्यशसः समूहे ।।५८॥ त्रिभिर्विशेषकम् ।। यत्कीतिः शशिमौलिमौलिनिपतद्गङ्गातरङ्गोज्ज्वलप्रालेयाचलकन्यकाकुचतटीसण्टङ्किहारद्युतिः । प्रोद्यत्पार्वणशारदेन्दुविशदा विश्वत्रयं व्यानशे, शेषाहि-स्फुटिकाचला-ऽभ्रमुपतिव्याजेन जानीमहे ।।५९।। [शार्दूल०] भीतः शीतरुचिर्विवेश सहसा छायाच्छलात् पार्वणः, पाथोदुर्गमिवेक्ष्य दुर्घहतरं यस्य स्वजैत्रं यशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org