SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ प्रध्वंसप्रतियोगित्वं, प्राप्तेऽशेषतमोभरे । परस्वहरणादिभ्यो, विनिवृत्तनिशाचरे ॥३५॥ बालार्कातपकालेय-च्छटासिक्तचराचरे । वियोगविगमात्यन्त-तुष्टे द्वन्द्वचरे वरे ॥३६।। मागधोद्गीतमाङ्गल्य-गीतनिर्निद्रनागरे । प्रभातावसरे श्रीमत्-सभ्यशोभितसंसदि ।।३७।। श्रीश्रावकप्रतिक्रान्ति-सूत्रसद्वृत्तिवाचनम् । प्रस्तुताध्यापनं योगो-पधानादिकवाहनम् ॥३८॥ नन्दिमण्डनमानन्दि-पक्षिकापारणानि च । इत्यादिसौकृतं कृत्यं, निष्प्रत्यूहं प्रवर्तते ॥३९॥ तथा क्रमागते सर्व-पर्वगर्वापहारिणि । श्रीमत्पर्युषणापर्व-ण्यतुच्छोत्सवहारिणि ॥४०॥ श्रीमदर्हत्सप्तदश-भेदपूजाप्रवर्तनम् । सक्षणैः क्षणनवकैः, कल्पसूत्रानुवाचनम् ॥४१।। साधर्मिकजनाकण्ठ-पोषणं पुण्यजोषणम् । भूरिवित्तप्रदानेना-ऽनेकयाचकतोषणम् ॥४२।। इत्यादिधर्मकर्माणि, सशर्माणि महामहः । निरपायमजायन्त, संजायन्तेऽधुनाऽपि च ॥४३॥ सर्वार्थसाधनव्यग्र-भाग्यातिशयशालिनाम् । श्रीमतां तातपादानां, प्रसादोदयतोऽपरम् ॥४४।। ॥ अथ श्रीगुरुराजवर्णनम् ।। श्रीवर्धमानेशपदप्रतिष्ठः, सद्धैर्यगाम्भीर्यगुणैर्गरिष्ठः । जीयाच्चिरं देवकृतांहिसेवः, सूरीश्वरः श्रीविजयादिदेवः ॥४५॥ [उपजाति:] शरत्सुधादीधितिजिष्णुशङ्ख-जिष्णुद्युतिविष्णुपदीमिषेण । क्षीराब्धिवीचीचयचारुरोचिः, कीर्तिस्त्रिलोक्यां स्फुरति त्वदीया ॥४६।। दिशो दशाऽपि प्रसरधशोभिः, श्रीमद्गुरुर्दाग् विशदाः प्रकुर्वन् । श्यामत्वशुभ्रत्वभवं जनानां, बिभेद मेदस्वितरं विरोधम् ।।४७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy