________________
जान्युआरी - २०१३
श्राद्धीततिः कल्पलतेव यत्रा-ऽऽभाति प्रसर्पत्शुभशीलमूला । दानोल्लसत्स्फारफलाभियुक्ता, सौभाग्यसद्वासनवासिताङ्गा ।।२३।। विमानमभ्युन्नतमभ्युपेत-मुपाश्रयस्य व्यपदेशतः किम् । श्रीमद्गुरुं वन्दितुमीशितार्थ-सार्थप्रदानप्रवणाभ्युपायम् ।।२४|| उपाश्रये यत्र विभाति शश्वद्, वितानमाला वरवर्णवा । छिट्टैविमुक्ता चतुरन्तयुक्ता, काव्यावली किं कविभिर्निबद्धा ॥२५॥ जलार्थमायातनितम्बिनीना-मुन्निद्रवक्त्राम्बुजराजमाने। कूलङ्कषास्वच्छजले यथेच्छं, यस्योपकण्ठे करिणां शतानि ॥२६॥ कुर्वन्ति केलि कलभैर्वृतानि, समुन्नताम्भोधरसन्निभानि । उच्चस्तराणीव समागतानि, किमञ्जनाद्रेः शिखराणि साक्षात् ।।२७॥ [युग्मम्] श्रीमज्जैनविहारहारिवसुधादेशे निवेशे श्रियां,
श्रीमत्तातपदारविन्दरजसा पावित्र्यमाबिभ्रति । नम्रानेकविवेकिलोकविहितश्रीजैनधर्मोत्सवे । विख्याते भुवि तत्र राजनगरे राजन्वति श्रीमति ॥२८॥ [शार्दूल०]
॥ इति श्रीनगरवर्णनम् ॥ त्रैलोक्यलक्ष्मीललनाविलास-निवासभूताद् धनधान्यपूर्णात् । प्रभावकश्रावकराजमानात्-पुरोत्तमाद् योधपुराभिधानात् ।।२९॥ [उपजातिः] सानन्दं सोल्लासं, सोत्कण्ठमकुण्ठभक्तिसंयुक्तम् । सप्रणयं रणरणक-प्रपूर्णहद्युक्तिसुव्यक्तम् ॥३०॥ [आर्या] हर्षोत्कर्षविशेषो-दञ्चद्रोमाञ्चकञ्चुकवपुष्कम् । विनयावनतशिरस्कं, प्रमोदमेदुरितचेतस्कम् ॥३१॥ भालस्थलसंस्थापित-योजितकरकमलयमलकुड्मलकः । श्रीतातपादचरणा-म्भोरुहमधुपायितस्वान्तः ॥३२॥ पङ्कजपाणिप्रमिता-वर्तेरभिवन्द्य विधिवदादरतः । विज्ञप्तिपत्रमुपदी-कुरुते लावण्यविजयशिशुः ॥३३॥ यथाकृत्यमिह प्राची-पुरन्ध्रीतिलकायिते । भास्करे तत्करोत्फुल्ल-कमले कमलाकरे ॥३४॥ [अनुष्टुप्]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org