________________
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ
सुव्यक्तभक्तिप्रणमत्समग्र-सुपर्वसौवर्णकिरीटकोटौ । माणिक्यलीलां बिभरांबभूवुर्नखा ययोः स्फुटरागयुक्ताः ॥११॥ नभोमणिर्यस्य विभोः सपर्यां, चरीकरीति प्रमदान्नितान्तम् । विधृत्य शङ्के दशमूर्तिभावं, नखच्छलेन प्रकटप्रभावाम् ॥१२॥ तं श्रीमन्तमनन्तसगुणमणिप्राग्भाररत्नाकरं,
८४
दृप्यद्दर्पकभूरिदर्पदमनप्रोन्मत्तगङ्गाधरम् ।
कल्याणद्रुमसिञ्चने जलधरं कारुण्यपुण्याकरं,
-
श्रीमत्पार्श्वजिनं प्रणामपदवीमानीय विश्वेश्वरम् ॥१३॥ [शार्दूल० ] ॥ इति श्रीदेववर्णनं सम्पूर्णम् ॥
भूभामिनीकण्ठतटे वितेने, स्वयंभुवा गुर्जरतारहारः । तत्रेदमत्यद्भुतनायकस्य, बिभर्ति तौल्यं नगरं गरीयः || १४ || [ उपजातिः ] स्वर्लोकभूलोकगतानि नूनं भवन्तु भूयांसि पुरोत्तमानि । शश्वद् यदस्योपमितिं बिभर्ति, श्रुतं न तत् क्वापि निरीक्षितं च ||१५|| विश्वंभराप्रौढवधूविशाल - भालस्थलीशायिललामतुल्यम् । निःशेषविश्वाद्भुतऋद्धिगम्यं विराजते यन्नगरं नितान्तम् ||१६|| आकस्मिकं विस्मयमादधानां श्रियं समुद्वीक्ष्य पुरस्य यस्य । मन्ये समुत्पन्नमन:प्रभूता तङ्का पयोधौ विशति स्म लङ्का ||१७|| दिने दिने यत्सुषमां समीक्षितुं, व्याजं विधृत्याऽरुणसारथेश्चिरम् । पुरी हरेर्विस्मयदर्शनोत्सुका, विभर्ति किं दर्पणमद्भुतद्युतिम् ॥१८॥ [ वंशस्थ ] भोगावती भुवनभूषणमद्भुतश्रि, विभ्रत् पुरन्दरपुरी रुचिरोपमत्वम् । संवीक्ष्य राजनगरं परमर्द्धिपूर्णं, तूर्णं पलाय्य बलिसद्म विवेश मन्ये ||१९|| [ वसन्त०]
Jain Education International
खण्ड १
यस्मिन् विभाति त्रिजगत्प्रभूणां प्रासादपतिर्विमला विशाला । भास्वत्सुधादीप्ति भराभिरामा, जगज्जनानन्दिविचित्रचित्रा ||२०|| [ उपजाति: ] चतुःपथे यत्र विचित्रचित्रैः, किर्मीरिता राजति हट्टपङ्क्तिः । अगण्यपण्यैः परिपूर्णमध्या, गवाक्षलक्षैः किल वीक्षणीया ||२१|| सम्यक्त्वमूलार्कमितव्रतानि, सम्यग् दधानाः श्रुतसावधानाः । जीवादितत्त्वैकविचारदक्षा:, सुश्रावका यत्र वसन्त्यनेके ||२२||
For Private & Personal Use Only
www.jainelibrary.org