________________
जान्युआरी - २०१३
(५) राजनगरस्थ-श्रीविजयदेवसूरि प्रति योधपुरतः पण्डितलावण्यविजयस्य लेख:
- मुनि त्रैलोक्यमण्डनविजय स्वस्तिश्री: श्रयणीयमंहिकमलं श्रान्तेव यस्याऽऽश्रयत्,
त्रैलोक्ये किमितस्ततो भ्रमणतो जङ्घालतां बिभ्रति । चाञ्चल्यं परिचीयमानमनिशं संत्यज्य सुस्थैर्यतः,
स श्रीपार्श्वजिनस्तनोतु सुतरां श्रेयांसि भूयांसि वः ॥१॥ [शार्दूल०] स्वस्तीन्दिरा संश्रयति स्म यस्य, प्रभोः पदद्वन्द्वममर्त्यपूज्यम् । त्यक्त्वा नितान्तं मधुपैः प्रकृत्या, मलीमसैश्चुम्बितमम्बुजन्म ॥२॥ [उपजातिः] स्वस्तिश्रियो यत्पदपुण्डरीकं, भेजुर्यथा सिन्धुपति स्रवन्त्यः । स स्तादभीष्टाय विशिष्टमूर्ति-भूयिष्ठकीर्तिः परमेष्ठिनाथः ॥३॥ स्वस्तिश्रिया संश्रितपादपद्मः, पद्मां स पार्श्वः सततं वितीर्यात् । राजेव यो राजति भव्यभव्य-चकोरचक्रप्रमदप्रदाता ॥४॥ स्वस्तिश्रिया श्रितपदाम्बुरुहं यदीयं, नेदीयसी शिवरमां समुपासितं सत् । विश्वत्रयीतनुभृतां वितनोति सद्यः, सोऽस्तु श्रिये जिनपतिस्त्रिजगत्प्रतीक्ष्यः ॥५॥
[वसन्त०] सन्नम्रसङ्क्रन्दनकोटिकोटी-किरीटसंटङ्किमणिप्रभाभिः । । मितद्रुभूयं लहरीभिरेव, लेभे यदंहिद्वयमद्वितीयम् ॥६।। [उपजातिः] यद्भूघने पूर्णघने विनीले, हरेर्धनुर्भूयमियति भूयः । किर्मीरितं नैकविधेन्द्रमौलि-मणिप्रभाभिः पदपद्मयुग्मम् ।।७।। यदंहिपद्मद्वितयं चकास्ति, प्रवालबालारुणपाटलथि । नमत्सुपर्वाधिपसुन्दरीणां, किं सङ्क्रमात् कुङ्कमरागकान्तेः ॥८॥ यस्य प्रभोः पादतलप्रभायाः, सिन्दूरपूरद्युतिपाटलायाः । व्याजाद् ध्रुवं सद्गुणरत्नसिन्धोः, प्रवालवल्लीव तटान्तलग्ना ॥९॥ स्वकीयगत्या विजितैः प्रसह्य, स्तम्बेरमैौकनिकीकृतेव । सिन्दूरलक्ष्मीः किमु सन्धिहेतो-विभ्राजते शोणरुचिर्यदंड्योः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org