________________ 40 अनुसन्धान-५९ मातुर्विवाहोऽपि नोपलब्धः, तथा पितामहादयोऽपि न ददृशिरे, तस्माद् नाऽऽसीरनिति व्यवहर्तव्याः / अथ सर्वैरपि न दृश्यते, न पुरा वर्तमानः तीर्थनाथः, तर्हि एवंविधसंवेदनप्रभुभवानेव सर्ववित् / इति फलितं ममाऽपि मनोरथद्रुमैः / ___ अथवा अन्यत् सुधिया निवेद्यते / यथा पर्वतोदरनिलीना दूर्वाप्रवाला विलसन्तः सन्ति अनुपलभ्यमाना अपि / तथा देवोऽपि तीर्थेश्वरो दूरदेशे निलीनोऽपि महाविदेहे सम्भाव्यते / तस्मात् तृतीयहेतुदोषोऽयं भवदीयानुमानेन / अतः "असिद्धं सिद्धसेनस्य, विरुद्धो मल्लवादिनः / द्वेधा समन्तभद्रस्य, हेतुरद्वयसाधने // " इत्याद्यपि भावनीयम् / हेतौ निरस्ते व्याप्त्यादीनि भवदीयानि निरस्तानि / सद्यः समर्थितः सर्वभाववित् भवतां पुरः / तस्मात् स्पर्शनादिभिरनुपलभ्यमानत्वादिति हेतुः असिद्धोऽपि अद्वयसमर्थयिता / तथा रवेः शशिनो वा राहुद्वयं नभसि वर्तमानं सर्ववादविदमन्तरा नाऽवसीयते / शुभाशुभस्वरूपं हि तारासमूहबाधादिस्वरूपं न मनसा बुध्यते / औषधवैद्यकशास्त्रप्रभावो न वेद्यते तं विना / तस्माद् नभसि श्यामताभ्रम इव भित्तिरूपद्विरदसरोवरशैलादिष्विव निम्नानिम्नत्वभ्रमः सर्ववेत्तु-निषेधोऽपि मीमांसाबुद्धानां भ्रमायते // कादिवर्गत्रयपरिहारेण दृब्धा सर्वज्ञसिद्धिः श्रीविमलसूरिशिष्यैः श्रीअजितसिंहसूरिभिः // सर्वज्ञाभावनिराकरणम् इह केचिदहङ्कारशिखरिशिखामध्यमध्यारूढाः सारासारविचारकरणचातुरीव्यामूढाः कूर्चालसरस्वतीतिबिरुदमात्मनः पाठयन्तः स्वगल्लझल्लरीझत्कारेणाऽविद्यानटी नाटयन्तः सकलतार्किकचक्रचक्रवर्तिचूडामणिमात्मानं मन्यमानाः सर्वज्ञसत्तां प्रति विप्रतिपद्यमानाः अतुच्छमात्सर्याद्यनणुगुणमत्कुणतुल्यकल्पाः सङ्कल्पितानल्पविकल्पाः मुग्धजनमनःसदनागतदेवाधिदेवादिपर्युपासनावासनाधनलुण्टाकाः प्रजल्पन्ति जल्पाकाः - किं सर्वज्ञः प्रत्यक्षेण साक्षात्क्रियते