SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१२ करोमि, ते(दे)वृ देवने ॥१०६।। विपरीतमञ्जरीसनाथजातिः - १. वेरे- वैरे । २. देरे- द्वारे । ३. भरे । ४. वारे- सङ्घाते । ५. परे दृष्टे, दरे- भये उल्लसति, सरे- शरान् मुञ्चन्ति, मेरे!- मर्यादे! ॥१०७॥ गतागतः - १. रेमे- रमितम्, पुनातीति पवा- पवित्रा, न पवाऽपवाऽपवित्रा, सा चाऽसावाभा च साऽपवाभा, सती- विद्यमानाऽपवाभा यस्य(x) तं, स तथा(x) स चाऽसौ देवश्च स तथा, तस्मिन् । २. वेदेऽभीष्टे, भवापत्संसारापदसमा- अनन्यतुल्या, हे इरे!- भूमे!, 'इरा भूवाक्सुराप्सु' इति वचनात् ॥१०८॥ भाद्रपदवारिबद्धः सितशकुनिविराजितं वियद् वीक्ष्य । कं प्रश्न सदृशोत्तर-मकष्टमाचष्ट विस्पष्टम्? ॥१०९।। नभस्यकनद्धबलाका । नभसि- आकाशेऽकनत्- शुशुभे धवला- शुभ्रा [का]? । नभस्यंभाद्रं च तत् कं- पानीयं च तन्नभस्यकं, तेन नद्धो- बद्धस्तस्य सम्बोधनम् - हे नमस्यकनद्ध! बलाका ॥१०८॥ भूरभिदधाति शरदिन्दुदीधितिः केह भाति पुष्पभिदा? । प्रथमप्रावृषि वर्षति जलदे कः कुत्र सम्भवति? ॥११०॥ हेऽवनिनवमालिका । गतागतः । १. हेऽवनि!- पृथ्वि!, नवा चाऽसौ मालिका च सा तथा । २. कालिमा- कृष्णता, कस्मिन्? वननिवहे ॥१०९॥ 'कीदृक्षः सन्निह परभवे कीदृशः स्याद्धितैषी? सदयः कीदृक् का स्याद् वद गदवतामत्र दोषत्रयच्छित्? मधुरता का कीदृक्षा पुरि न भवतीत्याहतुर्वारि-भृङ्गौ? विपण्याबली "कीदृश्यो वा कुवलयदृशः कामिनः कीदृशः स्युः? । गौरवपुषः ॥१११॥ १. सदयः- सह दयया वर्त्तत इति सदयः, इहभवे परभवे वा सन्शोभनोऽयो- लाभो यस्याऽसौ तथा । २. मधुरता- माधुर्यम्, मधुनि रता मधुसक्ता, मधुसम्बन्धि माधुर्यम् । दोषत्रयापहारि इत्यर्थः । ३. विपण्याबली -
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy