________________
फेब्रुआरी - २०१२
करोमि, ते(दे)वृ देवने ॥१०६।।
विपरीतमञ्जरीसनाथजातिः - १. वेरे- वैरे । २. देरे- द्वारे । ३. भरे । ४. वारे- सङ्घाते । ५. परे दृष्टे, दरे- भये उल्लसति, सरे- शरान् मुञ्चन्ति, मेरे!- मर्यादे! ॥१०७॥
गतागतः - १. रेमे- रमितम्, पुनातीति पवा- पवित्रा, न पवाऽपवाऽपवित्रा, सा चाऽसावाभा च साऽपवाभा, सती- विद्यमानाऽपवाभा यस्य(x) तं, स तथा(x) स चाऽसौ देवश्च स तथा, तस्मिन् । २. वेदेऽभीष्टे, भवापत्संसारापदसमा- अनन्यतुल्या, हे इरे!- भूमे!, 'इरा भूवाक्सुराप्सु' इति वचनात् ॥१०८॥
भाद्रपदवारिबद्धः सितशकुनिविराजितं वियद् वीक्ष्य ।
कं प्रश्न सदृशोत्तर-मकष्टमाचष्ट विस्पष्टम्? ॥१०९।। नभस्यकनद्धबलाका ।
नभसि- आकाशेऽकनत्- शुशुभे धवला- शुभ्रा [का]? । नभस्यंभाद्रं च तत् कं- पानीयं च तन्नभस्यकं, तेन नद्धो- बद्धस्तस्य सम्बोधनम् - हे नमस्यकनद्ध! बलाका ॥१०८॥
भूरभिदधाति शरदिन्दुदीधितिः केह भाति पुष्पभिदा? ।
प्रथमप्रावृषि वर्षति जलदे कः कुत्र सम्भवति? ॥११०॥ हेऽवनिनवमालिका । गतागतः ।
१. हेऽवनि!- पृथ्वि!, नवा चाऽसौ मालिका च सा तथा । २. कालिमा- कृष्णता, कस्मिन्? वननिवहे ॥१०९॥
'कीदृक्षः सन्निह परभवे कीदृशः स्याद्धितैषी? सदयः कीदृक् का स्याद् वद गदवतामत्र दोषत्रयच्छित्? मधुरता
का कीदृक्षा पुरि न भवतीत्याहतुर्वारि-भृङ्गौ? विपण्याबली "कीदृश्यो वा कुवलयदृशः कामिनः कीदृशः स्युः? । गौरवपुषः ॥१११॥
१. सदयः- सह दयया वर्त्तत इति सदयः, इहभवे परभवे वा सन्शोभनोऽयो- लाभो यस्याऽसौ तथा । २. मधुरता- माधुर्यम्, मधुनि रता मधुसक्ता, मधुसम्बन्धि माधुर्यम् । दोषत्रयापहारि इत्यर्थः । ३. विपण्याबली -