SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६२ अनुसन्धान-५८ मदनमञ्जरीगृह्यते । १. मम न नमतीति मदनम्, यो मम नमस्कारं न करोतीत्यर्थः । तं जरीगृह्यतेऽत्यर्थं गृह्णाति । २. गृही:- कलत्राणि, तासां हितो गृह्यस्तस्य सम्बोधनम्हे गृह्य !- पत्नीहित!, ते - तव मदनस्य - मन्मथस्य मञ्जरीव मदनमञ्जरी ॥१०४॥ कीदृशा किं कुरुते रवि ( ति ) समये कुत्र गोत्रभिदि भामा? । 'कस्मै च न रोचन्ते रामा यौवनमदोद्दामा : ? ॥१०५॥ भवदरतीरमतये । १. भवति अरतिर्यस्याः सा भवदरतिः सती रमते ए - विष्णौ । २. भवाद् दरो भवदरस्तस्य तीरं - मोक्षस्तत्र मतिर्यस्य स तथा तस्मै, मोक्षार्थिने इत्यर्थः ॥१०५॥ १सिन्धुः काचिद् वदति विदधे किं नु या ( त्वया) कर्म जन्तो!?, `यज्वा कस्मिन् सजति? हरिणाः क्वोल्लसत्युद्विजन्ते ? | "ब्रूते वज्रः पदमुपमितौ किं? “रविः पृच्छतीदं, देहिन्! बाधाभरविधुरितः कुत्र किं त्वं करोषि ? ॥१०६॥ मञ्जरीसनाथजातिः । संतो कम्मि परम्मुहा ? घरमुहे सोहा कहिं कीरए?, रूढे कम्मि रसंति दुट्ठकरहा? 'कम्मि बहुत्तं वि (ठ) यं ? | "दिट्ठे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुयं के मुंचति धणुधरत्ति भणिरे मज्जायमामंतसु ॥ १०७॥ विपरीत-मञ्जरीसनाथजातिः । [१मिथ्याज्ञानग्रहग्रस्तैः किं चक्रे क्व किलाऽङ्गिभिः ? । 'क्वाऽभीष्टे का भवेत् कीदृगिति जैन! वद क्षिते: ? ॥१०८॥ [ गतागतः ] मेसदपवाभदेवे ।] १. हे रेवे!- नर्मदे!, मेवे - बद्धम् । २. सवे - यज्ञे । ३. दवेदावानले । ४. हे पवे!, वा- शब्दो विकल्पोपमानयोरिति वचनात् । ५. हे अवे!- आदित्य!, ‘अवयः शैलमेषार्का' इति वचनात् भवे- संसारे देवे- शुचं
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy