________________
६४
अनुसन्धान-५८
आपश्च अलिश्च आ(अ)बली, तयोः सम्बोधनम् - हे आ(अ)बली!- जलमधुकरौ, सम्बोधने द्विवचने रूपम् । विपण्या- विक्रीयद्रव्यरहिता, विपण्यावलीहट्टपङ्क्तिः । विक्रीयद्रव्यरहिता हट्टपङ्क्तिर्न शोभत इत्यर्थः । ४. गौरं वपुर्यासां ता गौरवपुषः [गौरवं पुष्णन्ति इति गौरवपुषः स्युः] ॥११०॥
'मुदा श्रयति कं ब्रूते वर्णः कोऽपि सदैव का? । २[ध्वान्तेऽ]न्या(न्य)याऽन्वितं वीक्ष्य प्राहोमात्किङ्करं (मा किं हरं) रुषा?
॥११२।। अंधकारे । चतुर्गतः ।
१. अं- विष्णुम्, हे धकार!, ई- लक्ष्मीः । २. अन्धकारे- तमसि, अन्धको नाम दानवस्तस्याऽरिर्महे[श्व] [स्त]स्य सम्बोधनम् - हेऽन्धकारे!महेश्व[र]!, अन्ध!- लोचनविहीन!, का रे? ॥११२॥
पू(भू)मी कत्थ वि या (ठिया)? २भणाइ गणिया रन्नो पहुत्तं कहिं ?, केली कत्थ? "करेसि किं हरिण! हे दिढे कहिं तक्खणं? ।। ५आमंतेसु करेणुअं? पंभणए नक्खत्तलच्छी कहिं, लोओ बिंति कयत्तणं? ७भण कहिं सुद्धे धरेमो मणं? ॥११३।।
मञ्जरीसनाथजातिः ॥ १किं पु(कु)रुषे को जन्तो! विष्णुः प्राह क्व कर्मविवशस्त्वम्? । का क्रियमाणा कीदृक् कुत्र भवेद् वक्ति करवालः ॥११४।।।
गतागतः युग्मम् ॥ सेवेदेहतपावभवावासे ।
१. सेसे- शेषराजे । २. हे वेसे!- वेश्ये!, देसे- देशे । ३. हसेहास्ये। ४. तसे- त्रसे, त्रसी उद्वेगे, पासे- बन्धने । ५. हे वसे!- करेणुके! "वसा चतस्रो वन्ध्यागौसुनार्यः करेणुका" इति वचनात् । ६. भं- नक्षत्रं तस्य सा- लक्ष्मीस्तस्याः सम्बोधनम् - हे भसे!- नक्षत्रलक्ष्मि!, वासे- व्यासे । व्यासस्तालां दत्त्वा कवित्वं करोतीत्यर्थः । ७. वासे- मेते जिनादौ (जिनमतादौ?) ॥११३॥
१. सेवे- अनुभवामि, देहश्च तपश्च तौ, तप धूप सन्तापे, तपतीति तपोऽवू(अ!-) हे विष्णो!, भवावासे- संसारवासे । २. सेवा अवा- रक्षिका,