________________
५८
अनुसन्धान-५८
|
कैर्व है - वहामि, हे अवनि ! - पृथिवि !, रमां लक्ष्मीं, अत्र - जगति ? वह प्रापणे, पञ्चमी ए । अमा- रोगास्तेषाममत्रं - भाजनं, तस्य सम्बोधनम् हे अमामत्र!, कैरवनिवहैः- पद्मसमूहैः । अयमत्र भावः श्रीमान् स तैरेव लक्ष्मीमावहति ॥८९॥
यः किल कुमुदैः
'सदाऽऽहिताग्नेः क्व विभाव्यते का? 'पावृष्युपास्ते शयितं क्व का कम् ? । 'दीर्घेक्षणा वक्ति पुरस्थिताऽहमवीक्ष्यमाणा प्रिय ! किं करोमि? ॥९०॥ आयतनेत्रेतापयसिमां ।
१. आयतने- गृहे, त्रेता - [अग्नित्रयम्, ], त्रेता अग्नित्रियते युगे इति वचनात् । २. पयसि- जले मा- लक्ष्मीः, अं- विष्णुम् । ३. हे आयतनेत्रे!विशाललोचने!, तापयसि मां कर्मभूतम् ॥९०॥
'लक्ष्मीर्वदति बलिजितं त्वमीश! किं पीतमंशुकं कुरुषे ? । अपरं पृच्छामि प्रिय! कुर्वेऽहं किं भवच्चरणौ ? ॥ ९१ ॥
सेवसे । गतागतः ।
१. हे से!- लक्ष्मि!, वसे- परिदधामि । वस आच्छादने, वर्त्तमाना ए। २. सेवसे- सेवां कुरुषे ॥ ९१ ॥
'प्रवीरवरशूद्रकं किमु जगुर्जनाः कीदृशं ?,
`पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिन: ? । श्चकार किमगं हरिर्वर्दैत विस्मये किं पदं ?,
“निनीषुरमृतास्पदं कथमिवाह जैनो जनान्? ॥९२॥
सदाजिनवरागमम्बुधनरावरा ( मुदा ) सेवत ॥
१ सदा-नित्यम् आजिषु - सङ्ग्रामेषु नवो- नूतनो रागो यस्याऽसौ स तथा। २. हेऽम्बु!- जल!, धनं राति ददाति धनरा[म् ] । ३. उदासेउत्पाटितवान् । उत्पूर्वोऽसु क्षेपणे, परोक्षा ए । ४. बत । ५. हे बुधनरा:!, सदानित्यं, जिनवरागमं- जिनेन्द्रसिद्धान्तं मुदा - हर्षेण सेवत, जिनागमे सेवां कुरुत इत्यर्थः ॥९२॥
का दुरिता ( त ? ) - सदू (द्दू) षणसान्त्वक्षि (क्ष) तिभूमिरिति सति प्रश्ने । यत् तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥९३॥