________________
अनुसन्धान-५८
서
जलनिधिमध्ये गिरिमभिवीक्ष्य क्षितिरिति व(वि)दन् किमाह विवादे? ।
'स्निग्धस्मितमधुरं पश्यन्ती हरति मनांसि मुनीनामपि का? ॥५९।। नाचलोङ्गरसा । गतागतः ।
१. न अचल:- पर्वतोऽङ्ग!, रसा- पृथ्वी । २. सारङ्गलोचना । सारंगा हरिणाः, तद्वल्लोचना यस्याः सा तथा ॥५९॥ १धर्मेण किं कुरुत काः क्व नु – यमार्याः?,
कीदृश्यहिंसनफलेन तनुः सदा स्यात्? । ३पुंसां कलौ प्रतिकलं किल केन हानिः?,
"कीदृग् व्यधायि युधि काऽर्जुनचापनादिः? ॥६०॥ मन्थानजातिः । यामतागविविगतामया सारतादिनानादितारसा ।
१. याम- गच्छाम ता:- लक्ष्मीः कर्मतापन्नाः गविदेवलोके । २. विगतामया- गतरोगा [३. सारतादिना । ४. नादिता रसा ।] ॥६॥
| या म | ता | ग वि कीदृशः स्यादविश्वास्यः स्निग्धबन्धुरपीह सन्? ।
न स्थातव्यं च शब्दोऽयं प्रदोषं प्राह कीदृशः? ॥६१।। वितथवचनः ।
१. वितथं- अलीकं वचनं यस्याऽसौ वितथवचनः । २. विगतास्तथवचना यस्य सः । तथा च सायमिति भवति ॥६१॥
'नृणां का कीदृगिष्टा? २वद सरसि बभुः के? २स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण । "कुर्वेऽहं ब्रह्मणे किं वदति मुनिविशेषोऽथ पकीदृक् समग्रः,
स्यात्? किं वा पङ्कजाक्षीमुखविमुखमना भुक्तभोगोऽभिदध्यात्? ॥६२।। सारामारमयतेमनोनः (तेनमनोनः) । शृङ्खलाजातिः ।
१. सा- लक्ष्मीः सारा । २. रामाः- सारसाः । ३. मार!- काम!, रम!क्रीडित!, मय!- उष्ट्र!, यते!, ताया- लक्ष्म्या इनः, तस्य सं०- हे तेन! ४. नमतो (नम मनो!-) ऋषे! ५. न ऊनः- नोनः । [६. सा रामा- स्त्री न: