SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ श्यूनः प्राह सरोजचारुनयना सम्भोगभोगक्रमेष्वारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु ? ॥५६॥ हेमयाननंदवनेचलोलमक । गतागतः । १. हे मय!- उष्ट्र!, आननन्द- समृद्धिं गतवान् वने । चलश्चञ्चल:, अलमत्यर्थम्, हेऽक!– दुःखसहित! [३. हे कमललोचने! तव वदनं नयामहे ।] ॥५६॥ - - 'चक्री चक्रं क्व धत्ते ? क्व सजति कुलटा ? प्रीतिरोतोः क्व? 'कस्मै, कूप: खन्येत? “राज्ञां क्व च नयनिपुणैर्नेत्रकृत्यं निरुक्तम्? । ६कन्दर्पापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्ण श्चक्षुश्चिक्षेप ? विष्णुर्वदति वसुपुरःस्तेन ! किं त्वं करोषि ? ॥५७॥ 'युज्यन्ते कुत्र मुक्ता: ? क्व च गिरिसुतयाऽसञ्जि? "कस्मिन् महान्तो, यत्नं कुर्वन्ति ? ११चौर्यं निगदति विदिता क्वैकदिक्तिग्मधारा? । १२कस्मिन् दृष्टे रटन्ति क्व च सति करभा: ? १३पक्ष्मलाक्ष्याः किलोक्तः, कश्चित् किं वा ब्रवीति स्मरशरनिकराकीर्णकायः सदेश्यान्? ॥५८॥ कजाक्षीवाचास्मानहहसहसाचुक्षुभदरे । षोडशदलं कमलं विपरीतंयुगलम्। १. करे - हस्ते । २. जारे - परस्त्रीगन्तरि । ३. क्षीरे- दुग्धे । ४. वारेपानीयाय । वार् इत्ययं पानीयवाचकः । ५. चारे- चरे, राज्ञां चरनेत्रमद्वितीयमित्यर्थः । ६. स्मरस्याऽपत्यं स्मारिस्तस्य सम्बोधनं हे स्मारे !, नरेऽर्जुने । ७. हे हरे! - विष्णो!, हरेहृग् हरणे, वर्तमाना ए रूपम्, चोरयामि । ८. सरे। ९. हरे- शङ्करे । १०. सारे - प्रधाने । ११. हे चुरे! - चौर्य!, क्षुरे । १२. भरे - उपेये द्रव्ये, दरे- भये सति । १३. कजाक्षी स्त्री वाचा - वचनेनाऽस्मान् कर्मतापन्नान् अहह सहसा इत्यर्थेऽ(त्यव्यये, अचुक्षुभत्- क्षोभितवती । क्षुभ संवलने, पुष्पादिद्वारेण अण् ॥५७-५८॥ क्ष चु सा द भ ह स जा क रे १६ ह क्षी न ४९ ह वा चा स्मा
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy