________________
फेब्रुआरी - २०१२
विप्रविधाविनाविनाविप्रधानाग्रा । पद्मजातिः ।
१. हे विप्र!- द्विज!, विधा- हस्तिपिण्डः । २. अवतीति ऊ- रक्षकः, इना- स्वामिनी, विना । ग्रा २ वि ५धा २ ३. विग्रा- विगतनासिका । ४. विः- पक्षी प्रधानम्
ना २ अग्रे यस्याः सा तथा ।
वदति विहगहन्ता कः प्रियो निर्धनानां?, २भणति नभसि भूतः कीदृशः स्याद् विसर्गः? । श्वदति जविनशब्दः कीदृशः सत्कवीन्द्राः,
कथयत जनशून्यं कज्जलं भर्त्सनं च? ॥२६।। व्यन्तरादिव्यस्तः ।
१. हे व्यन्त!- पक्षिहन्तः!, रा- द्रव्यम् । २. दिवि भवो दिव्यः । दिगादिद्वारेण यप्रत्ययः । हे दिव्य!, स्तः- सकारं तस्यतीति क्विप् । ३. विश्च अंश्च तरश्च एते आदौ यस्य स तथा विरस्तः- क्षिप्तो यत्र स, स चासौ व्यस्तश्च स तथा [तथा च यथाक्रमं विजन-अञ्जन-तर्जन इति भवति ।] ॥२६।।
'वीतस्मरः पृच्छति कुत्र चापलं स्वभावजं? 'कः सुरते श्रियः प्रियः? । ___ २सदोन्मुदो विन्ध्यवसुन्धरासु क्रीडन्ति काः कोमलकन्दलासु? ॥२८॥ अनेकपावलयः ।
१. न विद्यते इ:- कामो यस्याऽसौ अनिस्तस्य सम्बोधनं - हे अने!निष्काम!, कपौ- वानरे । २. अस्य- विष्णोर्लय- आश्लेषः । ३. अनेकपा हस्तिनस्तेषामावलयस्तास्तथा ॥२८॥
'मूषिकानिकरः कीदृक् खलधानादिधामसु? ।
२भीरुसम्भ्रमकारी च कीदृगम्भोनिधिर्भवेत्? ।।२९।। बिलसद्मकरः ।
१. बिलान्येव सद्मानि- गृहाणि बिलसद्मानि, तानि करोति । २. विलसन्तो मकरा यत्र स तथा ।।२९॥
किं लोहाकरकारिणामभिमतं? 'सोत्कर्षतर्षाकुलाः, किं वाञ्छन्ति? २हरन्ति के च हृदयं दारिद्यमुद्राभृताम्? ।