________________
डिसेम्बर २०१०
३७
प्र-परा-ऽप-समन्वय-निर्दुरभि-व्यधि-सूदति-नि-प्रति-पर्यपयः । उप-आङिति विंशतिरेष सखे ! उपसर्गगणः कथितः कविना ॥
लज्जा-सत्ता-स्थिति-जागरणं वृद्धि-क्षय-भय-जीवित-मरणम् । शयन-क्रीडा-रुचि-दीप्त्यर्था
धातव एते कर्मविहीनाः ॥ तथा कर्ता षड्विधः - स्वतन्त्रकर्ता ।१।, हेतुकर्ता ।२।, कर्मकर्ता ।३।, उक्तकर्ता ।४।, अनुक्तकर्ता ५।, उपयुज्यमानकर्ता ।६।। तथा[हि] - गुरुः व्याख्यानं करोति, साधुः धर्मं करोति, लूयते केदारः स्वयमेव, उक्तानुक्तौ प्रसिद्धौ, नगरं दृश्यते ॥
त्रिविधं कर्म – प्राप्यं - निर्वयं - [विकार्यं] च । ग्रामं याति, कटं करोति, काष्ठं दहति । करणं द्विधा - दात्रेण लुनाति - बाह्यकरणम् ।
___ मनसा मेरुं याति - अभ्यन्तरकरणम् । सम्प्रदानं त्रिधा - प्रेरकं, अप्रेरकं, अनिराकृतं च । अपादानं द्विधा - चलं अचलं च ।
धावतोऽश्वात् पतति । वृक्षात् पर्णं पतितम् । अधिकरणं चतुर्धा - व्यापकम्, उपश्लेषकम्, सामीप्यकं, वै[ष]यिकम् । शरीरे ज्वरः, कटे आस्ते, नद्यां घोष, शस्तो वधान (शत्रौ अवधानम् ?)
इति उगतीयं शब्दसंस्कार समाप्तः । ऋषिरूपालिखितम् । साधवी सवीरांपठनार्थम् ॥
C/o. श्रीविजयनेमिसूरि स्वाध्यायमन्दिर १२, भगतबाग, शारदामन्दिर पासे,
पालडी, अमदावाद-७