________________
सप्टेम्बर २०१०
११९
३. परमाणोस्तदभिव्याप्तमेकमाकाशप्रदेशं मन्दगत्या व्यतिपतत एव वृत्तिः
__(समयः) । प्रवचनसारतत्त्वदीपिका, २.४६, जुओ तत्त्वार्थभाष्य, ४.१५ ४. सोऽनन्तसमयः । तत्त्वार्थसूत्र, ५.४० ५. कालाणवो निष्क्रियाः । सर्वार्थसिद्धि, पृ. ३१३ ६. विनाशहेत्वभावाद् नित्याः । राजवार्तिक पृ. ४८२ ७. एगम्हि सन्ति समये संभवठिदिणाससण्णिदा अट्ठा ।
समयस्स सव्वकालं एस हि कालाणुसब्भावो ॥ प्रवचनसार, २.५१ ८. रूपादियोगाभावाद् अमूर्तः । राजवातिक, पृ. ४८२ ९. वर्तनालक्षणः कालाणुद्रव्यरूपो निश्चयकालः ॥ द्रव्यसंग्रहवृत्ति, गाथा २१ ११. एवं सवितुरनुसमयगतिप्रचयापेक्षया आवलिकोच्छ्वास-प्राण-स्तोक-लव
नालिका-मुहूर्ताहोरात्र-पक्ष-मासायनादिसवितृगतिपरिवर्तनकालवर्तनया व्यवहारकालो मनुष्यक्षेत्रे सम्भवति इत्युच्यते तत्र ज्योतिषां गतिपरिणामात्,
न बहिः, निवृत्तगतिव्यापारत्वात् ज्योतिषाम् । राजवातिक, पृ. ४८२ १२. तत्र परमार्थकालः.... वर्तनाया उपकारकः । राजवार्तिक, पृ. ४८२ १३. तत्र परमार्थकाले भूतादिव्यवहारो गौणः, व्यवहारकाले मुख्यः । राजवार्तिक,
पृ. ४८२ १४. यथा कालकृलदेशैरनवयव एवं द्रव्यकृतदेशैरपि, क्षेत्रतो भावतश्च सावयव ___ एव । सिद्धसेनगणिकृत तत्त्वार्थटीका, पृ. ४३४
गुणरत्नसूरिजीओ सजातीय अने विजातीयनी प्राण-अपान वृत्तिओने युगपत्-अयुगपत् गणी कालसापेक्ष के कालनिरपेक्ष गणावी छे, ते वात कंइक विचित्र छे अने मारी बुद्धिने ग्राह्य लागती नथी. प्राण-अपान आदि वृत्तिओ = क्रियाओ = परिणामो = पर्यायो ओक द्रव्यव्यक्तिमा क्रमथी ज थाय. पर्यायो क्रमिक ज होय. गुणोने सहभावी अने पर्यायोने क्रमभावी आ अर्थमां ज कह्या छे. अक व्यक्ति एक श्वासोच्छास पूर्ण कर्या पछी ज बीजो, त्रीजो अम क्रमथी श्वासोच्छास ले. पण अनेक व्यक्तिओ अनेक श्वासोच्छ्वासने ओक ज समये लइ शके छे अने आ रीते अनेक व्यक्तिओमां अनेक श्वासोच्छ्वासरूप अनेक पर्यायो युगपत् गणी शकाय. परन्तु आ रीते पर्यायोने युगपत् गणवानी वात करवामां आवी नथी. मुद्दानी वात ओ छे के आ रीते पर्यायो अर्थात् परिणामो भले