SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० 'कालदव्य' विशे तात्त्विक चर्चा १११ सं. मुनि त्रैलोक्यमण्डनविजय वि.सं. २०६५ना चातुर्मास दरमियान पूज्यपाद गुरुभगवन्त आ. श्रीविजयशीलचन्द्रसूरिजी म. पासे षड्दर्शन - समुच्चय (-आ. हरिभद्रसूरिजी ) नुं श्रीगुणरत्नसूरिविरचित तर्करहस्यदीपिका - टीका साथे अध्ययन चालतुं हतुं. ते वखते टीकामां जैनमतना अधिकारमां कालविषयक विचारणामां, 'कालद्रव्यनुं अस्तित्व मनुष्यक्षेत्रमां ज छे, तेनी बहार नहीं' आवा भावनो जे फकरो छे ते स्पष्ट नहीं थता, ते विशे विश्वविख्यात विद्वान अने दार्शनिक डॉ. नगीनभाई शाहने पूछाव्युं. जवाबमां तेओओ काल विशे विस्तृत जाणकारी आपतो पत्र लख्यो. आ पत्रना केटलाक मुद्दाओ पर पुन: विचारणा करवानुं जरूरी लागतां १. मुद्दाओ श्रीनगीनभाईने लखी मोकल्या. प्रत्युत्तरमां फरीथी तेओए विस्तृत जाणकारी आपतो पत्र प्रेमपूर्वक लखी मोकल्यो. आ पत्रमां पण केटलीक वातो पुन: विचारणा मांगी ले तेवी लागी, जेनी अलगथी नोंध करी. आ समग्र चर्चा अनुसन्धानना वाचकोने रसप्रद बनशे तेम धारी अत्रे ते प्रकाशित करवामां आवे छे. सुज्ञजनोने विनन्ती छे के तेओ आ समग्र विचारणा विशे विचारे अने योग्य मार्गदर्शन आपे. जेथी क्यांक क्षति थी होय तो ते सुधरे अने तथ्य उजागर थाय. फकरो तदेवं वर्त्तनाद्युपकारानुमेयः कालो द्रव्यं मानुषक्षेत्रे । मनुष्यलोकाद् बहिः कालद्रव्यं नाऽस्ति । सन्तो हि भावास्तत्र स्वयमेवोत्पद्यन्ते व्ययन्त्यवतिष्ठन्ते च । अस्तित्वं च भावानां स्वत एव, न तु कालापेक्षम् । न च तत्रत्याः प्राणापाननिमेषोन्मेषायुःप्रमाणादिवृत्तयः कालापेक्षाः, तुल्यजातीयानां सर्वेषां युगपदभवनात् । कालापेक्षा ह्यर्थास्तुल्यजातीयानामेकस्मिन् काले भवन्ति, न विजातीयानाम् । ताश्च प्राणादिवृत्तयस्तद्वतां नैकस्मिन् काले भवन्त्युपरमन्ति चेति । तस्मान्न कालापेक्षास्ताः । परत्वापरत्वे अपि तत्र चिराचिरस्थित्यपेक्षे, स्थितिश्चाऽस्तित्वापेक्षा, अस्तित्वं च स्वत एवेति । [भारतीय तत्त्वज्ञान (षड्दर्शनसमुच्चयनी तर्करहस्यदीपिका टीका अने तेना अनुवादनो ग्रन्थ) अनुवादक डॉ. नगीन जी. शाह, पृ. ३६५ ]
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy