________________
जून २०१०
विदितनिखिलभावसद्भूतभूतविपुलमङ्गल-मण्डलदायकम् विश्वप्रभुं प्रणतनाकिकिरीटरत्नव्याख्यास्तु यस्य रदनद्युतयोऽसिताशाश्वतलक्ष्मीवल्लीदेवम् श्रीदेवार्चितं देवं, सेव्यम् श्रीनवपल्लवपार्श्वजिनेशम् श्रीनाभिनन्दन जिनेषु कुरुष्व शान्ते श्रीनाभिनन्दनजिनोऽजितसम्भवेशम् श्रीनाभिसूनो ! जिनसार्वभौम ! श्रीनिर्वृतिकमलदृशः करकमलश्रीपार्श्वनाथजिनपं तमहं स्तवीमि श्रीमगसीपुरमण्डनशम्भो
पार्श्वनाथ-महादण्डक-स्तुति पार्श्वनाथफागुकाव्य (नवखण्डा) आदिनाथस्तोत्र (कोट्टदुर्गमण्डन) नेमिजिनस्तोत्र (उज्जयन्तालङ्कार) पार्श्वनाथस्तोत्र (गवडी) चतुर्विंशतिजिनस्तोत्र पार्श्वनाथस्तवन (मंगलपुरीय-नवपल्लव) गुरुस्तुति सुप्रभातं-स्तवन चतुर्हारावलीचित्रस्तव-सवृत्ति कमलपंचशतिकास्तोत्र-सटिप्पण पार्श्वनाथस्तोत्र (तिमिरीपुरीश्वर) पार्श्वनाथस्तवन (मगसी-कुटुम्बनामगर्भित)
२३ ३९ २३
भावप्रदीपः (प्रश्नोत्तरकाव्यम्) गुरुवर्णन (जिनशतकमहाकाव्य-प्रथमपरिच्छेदाद्यपद) ज्ञानभण्डारप्रशस्ति नाभेयजिनस्तवन
२० ७६ ४२
श्रीमते विश्वविश्वकभास्वते शाश्वतश्रीमद्यत्पादजाताः प्रबलबलभृतः श्रीमन्महे महेभ्यश्रेणिसमृद्धे श्रीविमलाचलमण्डण गतदूषण ए
१२