________________
श्रीशान्तिं प्रणिपत्य नित्यमनघम् श्रीशारदां सद्वरदां प्रणम्य । श्रीशैवेयं शिवश्रीदं, छन्दोभिः श्रीसंघे वर साकर
मातृकाश्लोकमाला चतुर्विंशतिजिनस्तोत्र नेमिनाथस्तवन (नानाछन्दोमय) आदिनाथस्तवन (सुखभक्षिकानामगर्भित)
षड्द्रव्यज्ञं जिनं नत्वा सकलविमलशाश्वतस्वस्तिसत्केवलज्ञानमहाप्रभाभिः समुल्लसद्भक्तिसुराः सर्वज्ञवाणी जयतात् सुपर्ववेलिवर्धिष्णुसुरकिन्नरनागनरेन्द्रनुतम् स्वस्ति श्रीः प्रसभं सभासु भगवत्स्वस्ति श्रीभृगुकच्छमच्छनगरम् स्वस्ति श्रीमति यत्र मित्रमहसि स्वस्ति श्रीशं देवाधीशम् स्वस्तिश्रीकरिणी यदीयविलसत्स्वामिन् ! नमन्नर-सुरा-ऽसुरमौलिहयाटाखाट-सिंहाटागोटाजाटा
स्याद्वादकलिका विज्ञप्तिपत्री (महादण्डकाख्या) समवसरणस्तोत्र नेमिजिनस्तुति (रैवतकमण्डन) सरस्वतीस्तोत्र कल्पसूत्रलेखनप्रशस्ति तीर्थकरस्तवन सेवालेखः सप्तदलं लेखकमलम् ऋषभशतक विज्ञप्तिपत्र विज्ञप्तिकालेखः पार्श्वनाथस्तोत्र (करहेटक) हयाटाखाटकाव्य-सटीक
१४ ३७
४२ १६
अनुसन्धान ५१