________________
१९
प्रथमजिनवर ! प्रथमजिनवर ! प्रबोधमाधातुमशाब्दिकानाम् प्राकृतः संस्कृतो वाऽपि बुद्ध्यर्थोऽयमभियोगः, प्रभुपादब्रह्माण्डमण्डलविबोधविरोचनाय भक्तामरप्रभुशिरोमणिमौलिमालामहाप्रातिहार्यश्रिया शोभमानम् मूर्तयस्ते क्व नेक्ष्यन्ते श्रीनेमे ! मेऽघं । स्याऽर्हन् । नोऽजाः । यः सन्तापं गाङ्ग सन्त्यन्ययत्र वित्रासमायान्ति तेजांसि यन्नामस्मृतिरप्यशेषयस्त्रैलोक्यगतं ततं गुरुयुगादौ जगदुद्धा, यौ युग्मरम्यं ते वरनाम वामवदने लक्ष्मीवन् कृतकु(कू)रसू रणदहीलोकान्तरसुखं पुण्यम् वाग् प्रसन्नमुखी भूया [त्] विज्ञानपारगत ! बालकवीरमान
चतुर्विंशतिजिननमस्कारकाव्यानि संशयगरलजांगुलीनाममाला आत्मानुशास्ति मातृकाप्रकरण सीमन्धरजिनस्तवन ऋषभदेवस्तोत्र-सटिप्पण (भक्तामर-पादपूर्ति) शम्भवजिनस्तोत्र (पावकपर्वतमण्डन) नेमिनाथस्तोत्र चतुर्विंशतिजिनस्तुति (वर्धमानाक्षरा) सुभाषितसंचय आनन्दसमुच्चयः (योगशास्त्रम्) भारतीस्तोत्र पार्श्वनाथस्तोत्र (शंखेश्वर) चतुर्विंशतिजिनस्तवन भवनभूषण-भूषणभवनकाव्य (अपूर्ण) चित्रकाव्यानि वीतरागस्तोत्र-सावचूरि (रघुवंश-पादपूर्ति) ऋषभदेववंशवर्णन (रघुवंशरीत्या) वीरस्तुति (चतुरर्थी)
५० (१)
४३
३८
१७
अनुसन्धान ५१