SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५० अथ शौरसेनी अय्यावत्तं समग्गं खु चरित्तसिरिसोहिद ! । सुसत्तीए अपुव्वाए तायध नाध ! अम्महे ॥१॥ जयस्सोत्तंस ! कित्तीए गुरुभावं गदो मदो । कदकज्जो इधं नाध ! भोदु भदंकरो भवं ॥२॥ संस्कृतच्छाया : आर्यावर्तं समग्रं खलु चारित्रश्रीशोभित ! सुशक्त्या अपूर्वया त्रायस्व नाथ ! (हर्षेण) ॥१॥ जगत उत्तंस ! कीर्त्या गुरुभावं गतो मतः । कृतकार्य इह नाथ ! भवतु भद्रङ्करो भवान् ।।२।। अथ मागधी पलमपदमो कस्स देशयं शाहुशोभणं । शुभोवदेशदादालं पचपनं सुपञलं ॥१॥ अपस्खलिदविज्ञाणं आलाथिदशलश्शदि । नेमि सुपधवअंदं शावय्यलहिदं मुणिं ॥२॥ विवय्यिदकशायं णं भवकस्टविघस्टनं । थुणामि शूलि शाहुं हं तवगश्चदिवप्फदि ॥३।। संस्कृतच्छाया : परमपदमोक्षस्य देशकं साधुशोभनम् । शुभोपदेशदातारं प्राज्ञप्रज्ञं सुप्राञ्जलम् ।।१।। अप्रस्खलितविज्ञानं आराधितसरस्वतीम् । नेमि सुपथव्रजन्तं सावधरहितं मुनिम् ॥२॥ विवर्जितकषायं तं भवकष्टविघट्टनम् । स्तवीमि सूरिं साधुमहं तपगच्छदिवस्पतिम् ।।३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy