________________
डिसेम्बर-२००९
६
त्रिभाषामयी श्रीनेमिसूरीश्वरस्तुतिः
___ सं. मुनिकल्याणकीर्तिविजय
पूज्यशासनसम्राटश्रीना परमविद्वान् शिष्य प्रवर्तकमुनि श्रीयशोविजयजी महाराजे पोताना गुरुभगवन्तनी स्तुतिओ संस्कृत-प्राकृत भाषामां अनेक रीते रचेली छे. परन्तु आ प्रकार तेमां नवी ज भात पाडे छे.
अहीं तेमणे प्राकृतभाषा, शौरसेनीभाषा तेमज मागधीभाषामां, त्रण अथवा बे, अनुष्टुप् छन्दमां रचेल श्लोको द्वारा पू. शासनसम्राटनी स्तवना करी छे. साथे ज, दरेक श्लोकनी संस्कृतच्छाया पण तेमणे पोते ज लखी छे.
स्तुतिना भावो अत्यन्त गम्भीर छे. साहित्यनी दृष्टिए पण तेमांगें काव्यतत्त्व अत्युत्तम अने अलङ्कारादिथी परिपूर्ण छे.
__ आवा प्रकारनी स्तुतिओ पहेला पण अनुसन्धानमां प्रकट थई चूकी छे, जेमां आठ भाषामां अथवा छ भाषामां जिनेश्वरभगवन्त व.नी स्तुति करवामां आवी छे.
अथ प्राकृतम्
पिंगियसंजमं नेमि चच्छियकुमयं मुणिं । वंफामि गुरुमेगं णं दुक्खहरणदक्खिणं ॥१॥ अज्झीणतणुतेअं हं नयनाणविअक्खणं । वेरग्गकारअं सूरि भत्तीए णं नवामि जे ॥२।। विन्नवेमि गुरू नेमे ! सुयधम्मसुदेसग ! ।
पावप्पणासणा नाह ! अत्थु भत्ती तुमं सया ॥३।। संस्कृतच्छाया :
गृहीतसंयम नेमिं तष्टकुमतं मुनिम् । काङ्क्षामि गुरुमेकं तं दुःखहरणदक्षिणम् ॥१॥ अक्षीणतनुतेजसमहं नयज्ञानविचक्षणम् । वैराग्यकारकं सूरिं भक्त्या तं नमामि ॥२॥ विज्ञापयामि गुरो ! नेमे ! श्रुतधर्मसुदेशक ! पापप्रणाशना नाथ ! अस्तु भक्तिस्तव सदा ।।३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org