________________
४२
अनुसन्धान-५०
तस्याङ्गणे सुरतरुस्सुरधेनुरंह्री(?), चिन्तामणिः करतलं निजमन्दिरञ्च । यः श्रीयुगादिजिनदेवमलं स्तवीति, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ।।४४।। श्रीमन्मुनीन्द्रवरवाचक-भानुचन्द्र ! पादाब्जसेवक-विवेकनिशाकरेण । भक्तामरस्तवनतुर्यपदैः समस्याकाव्यैः स्तुतः प्रथमतीर्थपतिर्गृहीत्वा ॥४५॥
॥ इति भक्तामर-समस्या-स्तवन श्रीमदादीश्वरो वर्णितः ॥
C/o. प्राकृत भारती 13-A मेन मालवीय नगर,
जयपुर ३०२०१७
१. अशुद्धप्राय: यह सम्पादन है । मूल प्रति हमारे सामने नहीं है । अतः जितना हो
सका उतना सुधार दिया । बाकी सम्पादनकर्ताने भेजा वैसा ही पाठ प्रकाशित हो रहा है। पद्य २६ का उत्तरार्ध नहीं है।
-शी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org