________________
डिसेम्बर-२००९
४१
प्रोद्योतते प्रबलकान्तियुतं च बिम्बं, तुङ्गोदयादिशिरसीव सहस्ररश्मेः ।।२९।। केशच्छटां स्फुटतरां दधदंशदेशे, श्रीतीर्थराज ! विबुधावलिसंश्रितस्त्वम् । मूर्धस्थकृष्णलतिकासहितं च शृङ्ग-मुच्चस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ . स श्रीयुगादिजिन ! मेभिमतं प्रदेहि धर्मोपदेशसमये दिवि गच्छदूर्ध्वम् । ज्योतिर्दतां(?) जयति यस्य शिवस्य मार्ग, प्रस्थापयत्त्रिजगतः परमेश्वरत्वम् ।।३१।। सोपानपंक्तिमरजांसि भवद्वचांसि, स्वर्गाधिरोहणकृते यदि नो कथं तत् । तत्राश्रिता त्रिजगदीश्वर ! यान्ति जीवा, पद्मानि तत्र विबुधा परिकल्पयन्ति ॥३२॥ भाति त्वया भुवि यथा न तथा विना त्वां, श्रीसंघनायकगुणैः सहितोपि संघः । शोभा हि यादृगमृतद्युतिना विना तं, तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३।। त्वत्स्कन्धसंस्थचिकुरावलिकृष्णवल्लिं वक्त्रस्फुरद्विषनिजाक्षिविनिर्यदग्निः । सोपि न प्रभवति प्रबलप्रकोपे, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ संप्राप्तसंयमदरीवसनं प्रलब्धं, पुण्यौषधं परमशर्मफलोपपेतम् । मर्त्य महोदयपते भववैरिवृन्दं, नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५।। धर्मे धनानि विविधानि न नादहन्तं, मानुष्यमानसवने नियतं वसन्तम् । दीप्यत्तरं स्मरसमीरसखं वृषाङ्कः त्वन्नामकीर्तनजलं समयत्यशेषम् ॥३६।। यत्रोद्गता शितिलताहिगिरेगुहायां, किं तन्न तिष्ठति फणी गुणगेह ! तस्मात् । मिथ्यात्वमेतदगमन्नितरामुवष्ट । त्वन्नामनागदमनी हृदि यस्य पुंसः ।।३७|| पीडां करोति न कदापि सतां जनानां, सूर्योदयादमृतसूः सरसीरुहाणाम् । दुःखीकृतं त्रिभुवनो विपदां च यस्य, त्वकीर्तनात्तम इवाशु भिदामुपैति ॥३८।। त्वद्वाणिमञ्जुलमरन्दरसं पिबन्तस्तापोप्सिता परमनिर्वृतिमादिदेव ! । पुण्याढ्य पञ्च जनचञ्चुरचञ्चरीक-स्त्वत्पादपङ्कजवनायिणो लभन्ते ॥३९|| कन्दर्पदेवरिपुसैन्यमपि प्रजीत्य त्वल्लोहकारकृतमार्गसुवम्मिताङ्गाः । देव ! प्रभो ! जय जयारवभङ्गभीरास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ त्वत्पादपद्मनखदीधितिकुंकुमेन चित्रीकृतः प्रणमतां स्वललाटपट्टः । येषां त एव सुतरां शिवसौख्यभाजो, मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४१।। भग्नेव कर्मनिगडं जिन लोहरकारवाङ्मुद्रेण भवगुसिगृहातवासाः । कर्मावलीनिगडिता अपि भक्तसत्त्वा, सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ रोषो दिवेति सहगामपहाय माम-सौ सम्पदाभिरमते सह मत्सपत्न्या । द्राक्चक्रवालमगमद्विदेव(?) तस्य यस्तावकं स्तवमिमं मतिमानधीते ।।४३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org