________________
डिसेम्बर-२००९
कथं? अजश्रं-अनवरतम् । कीदृशीं ? निबद्धां-र[चितां] - - - - - - - तव । कया ? भक्त्या -प्रकृष्टभावेन । केन ? मया-कळ । कीदृशीं ? विविधवर्णविचित्रपुष्पां-विविधा-नानाप्रकारा ये वर्णा-अक्षराणि, त एव विचित्राणि-नानारूपाणि पञ्चवर्णानि पुष्पाणि यस्यां सा तथोक्ता, ताम् । मालाऽपि सूत्रग्रथिता पञ्चवर्णजात्यादिपुष्पकलिता च कण्ठे-गलप्रदेशे ध्रियते ।।
श्रीखण्डेल्लकगच्छसम्बन्धि-श्वेताम्बर श्रीशान्तिसूरिविरचितमानतुङ्गाचार्य-कविकृत-भक्तामराख्यस्तववृत्तिः परिसमाप्ता ।।
-x
१. पाठः त्रुटितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org