SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ द्वादशः त्रयोदशः चतुर्दशः । पञ्चदशः । षोडशः । सप्तदशः । अष्टादशः । एकोनु(न)विंशतितमः । विंशतितमः विंशतः पूरणः विंशः । द्वादशी । द्वादशम् । त्रयोदशी । त्रयोदशम् । चतुर्दशी । चतुर्दशम् । पञ्चदशी । पञ्चदशम् । षोडशी । षोडशम् । सप्तदशी । सप्तदशम् । अष्टादशी । अष्टादशम् । एकानु(न)विंशतितमी। एकोनु(न)विंशतितम् । [विंशतितमी] [विंशतितमम्] त्रिंशतः पूरण: त्रिंशः । विशौ विशाः । विश्यौ विश्यः । विशे विंशानि । विंशः विंशी विंशम् एवं त्रिंशः त्रिंशी । त्रिंशम् । एकविंशतितमः । एकविंशतितमी । एकविंशतितमम् । एकविंशः । एकविंशी एकविंशम् । द्वाविंशतितमः । द्वाविंशतितमी । द्वाविंशतितमम् । द्वाविंशः [द्वाविंशी] द्वाविंशम् । त्रयोविंशतितमः । त्रयोविंशतितमी । त्रयोविंशतितमम् । त्रयोविंशः [त्रयोविंशी ।] त्रयोविंशम् एवं चतुर्विंशतितमः, चतुर्विंशः । पञ्चविंशतितमः, पञ्चविंशः । षड्विंशतितमः, षड्विंशः । सप्तविंशतितमः, सप्तविंशः । अष्टाविंशतितमः, अष्टाविंशः । पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । समे शब्दाः । एकोनु(न)त्रिंशत्तमः । एकोनु(न)त्रिंशत्तमी । एकोनु(न)त्रिंशत्तमम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy