________________
अनुसन्धान ४९
द्वादशः त्रयोदशः चतुर्दशः । पञ्चदशः । षोडशः । सप्तदशः ।
अष्टादशः । एकोनु(न)विंशतितमः ।
विंशतितमः विंशतः पूरणः विंशः ।
द्वादशी ।
द्वादशम् । त्रयोदशी । त्रयोदशम् । चतुर्दशी । चतुर्दशम् । पञ्चदशी । पञ्चदशम् । षोडशी । षोडशम् । सप्तदशी । सप्तदशम् ।
अष्टादशी । अष्टादशम् । एकानु(न)विंशतितमी। एकोनु(न)विंशतितम् ।
[विंशतितमी] [विंशतितमम्] त्रिंशतः पूरण: त्रिंशः । विशौ
विशाः । विश्यौ
विश्यः । विशे
विंशानि ।
विंशः
विंशी विंशम्
एवं
त्रिंशः
त्रिंशी । त्रिंशम् । एकविंशतितमः । एकविंशतितमी । एकविंशतितमम् । एकविंशः ।
एकविंशी एकविंशम् । द्वाविंशतितमः । द्वाविंशतितमी । द्वाविंशतितमम् । द्वाविंशः
[द्वाविंशी] द्वाविंशम् । त्रयोविंशतितमः । त्रयोविंशतितमी । त्रयोविंशतितमम् । त्रयोविंशः
[त्रयोविंशी ।] त्रयोविंशम् एवं चतुर्विंशतितमः, चतुर्विंशः । पञ्चविंशतितमः, पञ्चविंशः । षड्विंशतितमः, षड्विंशः । सप्तविंशतितमः, सप्तविंशः । अष्टाविंशतितमः, अष्टाविंशः । पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । समे शब्दाः । एकोनु(न)त्रिंशत्तमः । एकोनु(न)त्रिंशत्तमी । एकोनु(न)त्रिंशत्तमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org