________________
सप्टेम्बर २००९
एकोनत्रिंशः । एकोनत्रिंशी । एकोनत्रिंशम् । त्रिंशत्तमः ।
त्रिंशत्तमी । त्रिंशत्तमम् । त्रिंशः ।
त्रिंशी ।
त्रिंशम् । एकत्रिंशत्तमः, एकत्रिंशः । द्वात्रिंशत्तमः, द्वात्रिंशः । त्रयस्त्रिंशत्तमः । त्रयस्त्रिंशत्तमी त्रयस्त्रिंशत्तमम् । त्रयस्त्रिंशः । त्रयस्त्रिंशी । त्रयस्त्रिंशम् । एवं चतुस्त्रिंशत्तमः, चतुस्त्रिंशः । पञ्चत्रिंशत्तमः, पञ्चत्रिंशः । षट्त्रिंशत्तमः, षट्त्रिंशः । सप्तत्रिंशत्तमः, सप्तत्रिंशः । अष्टात्रिंशत्तमः, अष्टात्रिंशः । एकोनचत्वारिशत्तमः, एकोनचत्वारिंशः । चत्वारिंशत्तमः, चत्वारिंशः । एकचत्वारिंशत्तमः, एकचत्वारिंशः । द्विचत्वारिंशत्तमः, द्विचत्वारिंशः । द्वाचत्वारिंशत्तमः, द्वाचत्वारिंशः । त्रिचत्वारिंशदादौ वाऽनेकविकल्प:त्रिचत्वारिंशत्तमः, त्रयश्चत्वारिंशत्तमः, त्रिचत्वारिंशः, त्रयश्चत्वारिंशः । चतुश्चत्वारिंशत्तमः, चतुश्चत्वारिंशः । पञ्चचत्वारिंशत्तमः, पञ्चचत्वारिंशः। षट्चत्वारिंशत्तमः, षट्चत्वारिंशः । सप्तचत्वारिंशत्तमः, अष्टचत्वारिंशः, अष्टाचत्वारिंशत्तमः, अष्टाचत्वारिंशः । एकोनपञ्चाशत्तमः, एकोनपञ्चाशः । पञ्चाशत्तमः, पञ्चाशः । एकपञ्चाशत्तमः, एकपञ्चाशः । द्विपञ्चाशत्तमः, द्विपञ्चाशः, द्वापञ्चाशत्तमः, द्वापञ्चाशः । त्रिपञ्चाशत्तमः, त्रिपञ्चाशः, त्रयःपञ्चाशत्तमः, त्रयःपञ्चाशः । चतुःपञ्चाशत्तमः, चतुःपञ्चाशः । पञ्चपञ्चाशत्तमः, पञ्चपञ्चाशः । षट्पञ्चाशत्तमः, षट्पञ्चाशः । अष्टपञ्चाशत्तमः, अष्टपञ्चाशः, अष्टापञ्चाशत्तमः, अष्टापञ्चाशः । एकोनषष्टितमः, एकोनषष्टः । षष्टितमः, एकषष्टः । द्विषष्टितमः, द्विषष्टः, द्वाषष्टितमः, द्वाषष्टः । त्रिषष्टितमः, त्रिषष्टः, त्रयःषष्टितमः, त्रयःषष्टः । चतुःषष्टितमः, चतुःषष्टः । पञ्चषष्टितमः, पञ्चषष्टः ।
१. षष्ट्यादेरसङ्ख्यादेः [सि०७-१-१५८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org